SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५५० जीवाभिगमन इति य स तथा 'खुप्पिवासमहणे' क्षुत् पिपासामथनः क्षुद पिपासे मथ्नाति विनाशयति यः स तथा, 'पहाण कुथियगुडखंडमच्छं उघय- उवणीए' प्रधान क्वथितगुडखण्ड मत्स्यप्डीघृतोपनीतः, प्रधान:-सुन्दरः सथितः क्वायरूपा कृतः प्रधानतया निष्पादित इत्यर्थः गुडः तादृशं वा खण्ड तादृशी दा मरस्यण्डी. मिसरीति भाषा प्रसिद्धा तादृशं घृतं च तानि उपनीतानि-योजितानि यस्मिन् स तथा 'पमोयगे' प्रमोदकः आहादजनकः 'सण्ह समियगम्भे' इलक्षण समितगर्भः, तत्र अतिश्टक्षणतया समितः परिणतः गमः आन्तरो भागो यस्य स तथा अति. क्षणीभूत-कणिकामूलदल इत्यर्थः । 'हवेज्ज' भवेत् 'परमइटुंग संजुत्ते' परमेष्टाङ्ग संयुक्त', परमम् इष्टम् अत्यन्तवल्ल पम् गङ्गम् अगभूतं तदुपयोगि द्रव्यं तेन संयुक्तः 'तहेब ते चित्ताला वि दुमगणा' तथैव परमानादिवदेव चित्तरमा अपि द्रुमगणाः 'अणेग बहुविविह वीससापरियाए' अनेक बहुविविधविस्रतापरिणतेन 'भोजण मिलता है. 'खुप्पिवास महणे' यह क्षुधा और पिपासा का भी मिटाने वालो होता है । 'पहाण युधिय गुल खंड मच्छडिघय उवगीए' अतः यह एक उत्तम पदार्थ बन जाता है तथा-जब इसमें गुड गलाकर डाला जाता है या खांडकी चासनी धनाफर या मिसरी की चासनी बनाकर डाली जाती है तथा उसी प्रकार का अर्थात् तपाया हुआ घी डाला जाता है तब यह पमोयगे' हर्षवर्धक होता है 'साह समियगम्भे' और जप लक्षणता-चिकना से जिसका अन्दर परिणत होजाता है तप दह अस्पनरम और चिकना होता है-'तहे' उसी प्रकार 'ते चित्तरसावि दुमगणा'वे चित्ररस नामके पाल्पवृक्ष भी 'अणेग यहु विविहवीसमा परिनाए' भोजन विहीए उपवेया' अनेक प्रकार की भोजन रूप सामग्री से साछी थती नधी. तनाथी छवियानी शतिभा वा थाय छ 'खुप्पि वासमहगे' मात भूभ मते तरसने पर भट341 वाणे होय छे. 'पहाणकुथिय गुल व ड मच्छडिघाय उवणीए' तथा ते मे उत्तम पाथ બની જાય છે તથા જયારે તેમાં ગોળ નાખીને ઓગાળમાં આવે છે. અથવા ખાંડની ચાસણી બનાવીને અથવા સાકરની ચાસણી બનાવીને નાખવામાં આવે તથા એજ પ્રમાણે અર્થાત્ ઘી ગરમ કરીને તેમાં નાખવામાં આવે, ત્યારે તે पमोयो' ७ वधारनार भने छ. 'सहसमिय गम्भे' म न्यारे १२६॥ તેની અંદર ભાગ ચિકાસ વાળો બની જાય છે, ત્યારે તે અત્યંત નરમ અને !ि थ5 14 छे. 'तहेव' मे२४ प्रमाणे ते चित्तरमा वि दुमगणा' ते यित्र२५ नामना ४८५gan ५ 'अणेगबहुविविहवीससा परिणयाए भोयणविहीए अवेया' मन मारनी सासन सामश्रीथा युद्धत ३.५ छ. मा १२
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy