SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ - जीवाभिगमसे से यथा-तत् परमान्नं पाचिन दुग्धजन्यं पायसमित्यर्थः भवेदित्यप्रतनेन सम्बन्धः झिमाकारकं परमान्न तवाह-'मुगंध' इत्यादि, 'सुगंधवरकला-सालिदिसिह णिरु. बहतदुद्धरद्धे' सुगन्धवर कलमशालि विशिष्ट निरूपहनदुग्धराद्धम् तत्र सुगन्धाः भवरगन्धोपेताः वरा:-प्रधानाः दोपरहिताः क्षेत्रकालादि सामग्रीसंपादितात्मलामा इत्यर्थः कलमशालेः शालिविशेषस्य निस्तुपास्तण्डुलाः यत् च विशिष्ट विशिष्टगवादि संबन्धि निरुपहतं पाकादिभिरविना शतं दुग्धं क्षीरं तः राद्धम्-चितम, तथा 'सारयधयगुडखंडमहुलिए' शारदघृतगुडखण्डयधुमेलितम्, तत्र शारदं शरत्कालिकं घृतं गुडखण्ड प्रसिद्धं पधु-शकिरा परपर्यायं मेलितं यत्र परमान्ने तत तया-अतएव 'अतिरसे' अतिमम्-उत्तमवर्णगन्धरसयुक्तम्, किं तत ईदृक तत्राह-'परम्ण्णे' परमान्नं पायसम् ‘खीर' इति लोक पसिद्धम्, 'होजना' भवेत् उत्तमवण्णगंधर्म' उत्तमवर्णगन्धयुक्तमिति 'रण्णो जहा वा चक्वहिस्स होजा' उनका वर्णन करते हैं-'जहा से सुगंध बरकलपखालिविलिट्टणिस्वहया दुद्धरद्धे जिस प्रकार से परान-दुग्धपाक-खीर-प्रवरगन्धोपेत श्रेष्ठ दोष विहीन-क्षेत्रकाल आदि रूप विशिष्ट सामग्री से जिनकी उत्पत्ति हुई हो ऐसे शाल विशेष के कण विहीन चावलों से जो निष्पन्न किया गया हो और विशिष्ट गदादि सम्बन्धी दुग्ध द्वारा कि जो पाकादि से अविना. शित होकर रूप रसादि से विशिष्ट-श्रेष्ठ स्वादिष्ट हो गया हो पकाया गया हो तथा-'सारयघयगुड खंडमहुमेलिए' जिसमें शरद काल में निष्पन्न हुआ घृन तथा गुडखाण्ड-सध शर्करा मिलाई गई हो अतएव जो 'अतिरसे' उत्तम दर्ण गंध रस वाला हो गया हो, तो वह जैसा श्रेष्ट परमान-पायस (वीर) होता है केला होता है सो दृशान्त करते हैं-'जहावा' इत्यादि । 'जहा वा उत्तम वणगंधमंते रणो चक्कवट्टिस्स वा प्रा२ना हाय छ १ तमान हवे - ४२वामां आवे छे. 'जहा से सुगंधवरकलमसालि विसिद्धणिरूवय दुद्धरद्धे' के प्रम ऐ ५२मान्न l मार શ્રેષ્ઠ ગંધથી યુક્ત દેષ રહિત ક્ષેત્રકાલ વિગેરે રૂપ વિશેષ પ્રકારની સામગ્રીથી જેની ઉત્પત્તી થઈ હોય, એવી ડાંગર વિશેષના કણ રહિત ચેખાથી જે બનાવવામાં આવેલ હોય, અને વિશેષ પ્રકારના ગાય વિગેરેના દુધ દ્વારા કે જે પાકાદિથી નાશ પામ્યા વિના રૂપ રસ વિગેરેથી શ્રેષ્ઠ સ્વાદિષ્ટ થયેલ હેય, અર્થાત્ ५४वामां आवेत हाय तथा 'सारयघय गुडखड महुमेलिए' मा १२६४मां નિષ્પન્ન થયેલ ઘી, ગોળ, ખાંડ, મધ, સાકર, મેળવવામાં આવેલ હોય, અને तथा २ 'अतिरसे' उत्तम सेवा वा भने गधयुत / गयेस डाय तो તે પાયસ-દૂધપાક કેવું ઉત્તમ હોય છે, એ કેવું શ્રેષ્ઠ હોય છે ? તે સૂત્રકાર
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy