SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ २.२.३४ एकोरुकद्वीपस्याकारादिनिरूपणम् ५१५ अभिरूपाः मतिरूपा इति। 'एमोल्य दीवेणं दीवे तत्थर" एकोषकद्वीपे खल्ल द्वीपे तत्र 'बहवे सेरिया गुम्मा जाय महाजाइशुरुमा' बहवः सेरिकागुल्मा लयमालिकागुल्मा बन्धजीवकगुल्माः यदीयपुष्पाणि सध्यान्हे विकसन्ति, अनोदगुल्माः बीजकगुल्मा बाणगुल्माः कुञ्जगुल्माः सिन्धुचारगुल्माः जातीगुल्मा मुद्गरगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासन्तिकालमा वस्तुलगुल्मा: सेवालगुल्माः आगस्त्यगुल्माः चम्मकगुल्माः नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुलाः गुलमानाम इस्त्र स्कन्ध बहुकाण्ड पत्रपुष्प फलोपेताः, एतेषां मध्ये प्रसिद्धाः केचित् देशविशेषतोवगन्तव्या। ते गुल्मा महामेघनिकुरम्यभूताः 'तेणं गुम्मा' ते खलु गुलमा 'दसद्धवणं कुसुमं कुखुमंति' दशार्द्धवर्णम्-पञ्चरण कुसुमं-पुष्पं कुसुनयन्ति-समु. एवं प्रतिरूप हैं। 'एमोस्य दीवे गं दीके लत्थ २, बहवे सेरिया गुम्मा, जाव महाजाति गुस्मा उस एकोहक नाम के हीप में जगह जगह अनेक सेरिका गुल्म (शुच्छे) नमालिशा गुल्म जिनके पुष्प मध्याह्न में खिलते हैं ऐसे बन्धू जीवक गुल्म्द अनोनशुल्म, बीजक गुल्म, बाणगुल्म, कुञ्ज गुल्म सिन्दुवार गुल्म, जाती गुल्म्म, मुद्गर गुल्म, युथिका गुल्म, वासन्तिक्षा गुल्म, वस्तुल गुल्म, शेवाल गुल्म, अगस्त्य गुल्म, चम्पकगुल्न, नवनीतिका गुल्म, कुन्द शुल्म एवं महाजाति गुल्म, है जिनका स्क्षन्ध तो छोटा होता है परन्तु जो पहन काण्डों से-शाखाओं से-युक्त रहते हैं पत्र पुष्प और फलों ले सदा लदे रहते हैं ऐसे वृक्षों का नाम गुल्म है। इनमें कितनेकतो प्रलिछ हैं, और कितनेक वहां २, के देश विशेष ले जान लेना चाहिये। ये गुल्म अत्यन्त सघन होते हैं अता ये ऐले मालूम पड़ते हैं कि जैसे-महामेयों का समूह होते प्रति३५ . 'एगोरुयदीवेणं दीवे तत्थ तत्थ वहवे सेरिया गुम्मा, जाव महा जातिगुम्मा' मा ३, नासाना द्वीपमा स्थणे स्थणे मने से भी નવમાલિક ગુમે, કે જેના પુષ્પ મધ્યાહૂ–બપોરે ખીલે છે, એવા બંધુ જીવકના પુપ, અનેવગુમ, બીજકગુલ્મ, બાણગુમ, કુંજગુભ, સિંદુવાર ગુલ્મ, જાતીગુલ્મ, મુદુગરગુમ, યૂથિકાગુલમ, મલ્લિકાશુભ, વાસંતીકા ગુમ વસ્તુલગુલ્મ, શેવાલગુમ, અગત્યગુલ્મ, ચંપકગુમ, નવનીતિકા ગુ૬મ, કંદગુલમ અને મહા જાતિગુમ છે. જેનું સ્કંધ થડ નાનું હોય પરંતુ જેની શાખાઓ ડાળે ઘણી ફેલાએલી હોય પત્ર, પુષ્પ અને ફળાથી જે સદા લદાયેલ રહે એવા ને ગુલ્મ કહે છે. આમાં કેટલાક તે પ્રસિદ્ધ છે, અને કેટલાક ત્યાંને પિતપિતાના દેશ વિશેષ જાણી લેવા આ ગુમે ઘણજ ગાઢ હોય છે. તેથી તે એવા भाय रेभ महामेछन। समूह डाय, 'तेणगुम्मा दसवण्णकुसुम कुसुमति'
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy