SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ५०२ जीवामिगम वहवे वाणमंतरा देवाय देवीयो य आसयंति जाव विरंति यावत् तत्र बहवो चानव्यन्तरदेवाश्च देव्यश्चासते यावद्विहरन्ति, अत्र यावत्पदेन-'सयंति चिट्ठति निसीयति तुयति हसति रमंति कलंति कील ति मोहंति पुरा पोराणाणसुपरिक्वाणं मुभाणं कडाणं कम्माण कल्लाणं फलवित्तिविसेसं पच्चगुन्मव. माणा' इति संग्राह्यम्, छाया-शेरते रिष्ठन्ति निषीदन्ति दम्यतयन्ति हमन्ति रमन्ते ललन्ति क्रीडन्ति मुद्यन्ति मोहयन्ति पुरा पौराणानां सुचीर्णानां मुपरिक्रान्तानां शुमानां कृतानां कर्मणां करपाणं फलत्तिविशेष मत्यनुमवन्तः, विहन्तीति सम्बन्धः । तत्र पद्गबरवेदिका वर्णनं वनपण्डवर्णनं मणितृणानां वर्णादिवर्णनम् उत्पात पर्वतानां पृथिवी शिलापट्टकानां च वर्णन रानपश्नीयसूत्रे सर्व विलोकनीयमिति ॥३३॥ मूळम्-एगोरूय दीवस्त णं भंते ! दीवस्त केरिसए आगार भावपडोधारे पन्नते ? गोयमा! एगोरुयदीवस्त पं दीवस्स अंतोबहुतमरमणिजे भूमिभागे पन्नत्ते, से जहा-णामए आलिंग पुक्खरेइ वा एवं लयणिजे भाणियब्वे जाव पुढवी सिलापट्ट. गंसि तत्थ णं बहवे एगोरुयदीवया मणुस्सा य मणुस्सीओ य आलयंति जाव विहरति एगोरुयदीवेणं दीवे तत्थ तत्थ देसे तहि तहिं बहवे उद्दालगा कोदालगा कतमाला णयमाला उठते बैठते हैं, इत्यादि। इल तरह 'आलयंति' इस अन्तिम पद तक व्यन्तर देव और देवियों का वर्णन वहां पर किया गया है सो वह सब वर्णन यहां पर कर लेना चाहिये तात्पर्य यही है कि पद्मवर वेदका का वर्णन और वनपण्ड का वर्णन जैसा आगे जम्बूदीप की जगति के ऊपर की पद्मवर वेदिका और वनषण्ड का वर्णन आने चाला है अतः वहीं से यह जानने में आजायगा ।। सूत्र-३३॥ भने वायो 8131 ४२३॥ मावे छे 6 से छे. त्यादि. मा शत 'आसय ति' આ છેલા પદ સુધી વ્યક્તર દેવ અને દેવીનું વર્ણન અહિયાં કરવામાં આવેલ છે તે તે બધું જ વર્ણન અહિયાં કરી લેવું જોઈએ કહેવાનું તાત્પર્ય એ છે કે પદ્મવર વેદિકાનું વર્ણન અને વનખંડનું વર્ણન જેમ આગળ જંબુપિની ઉપરની પાવર વેદિક અને વનખંડનું વર્ણન આવવાનું છે. તે પ્રમાણે ત્યાંના તે વર્ણન પ્રકરણથી આ સમજવામાં આવી જશે. એ સૂ ૩૩
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy