SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ { કમ जीवाभिगमसूत्रे भवा अन्तरद्वीपका इति । एतेषु त्रिषु मनुष्येषु आन्तरद्वीपकमनुष्यभेदान् ज्ञातुं प्रश्नयन्न इ - 'से किं तं' इत्यादि, 'से किं तं अंतरदीवगा' अथ के ते अन्तरद्वीपका ? आन्तरद्वीपकानां कियन्तो भेदा इति प्रश्नः, भगवानाह - 'अंतरfair अहादीस विहा' इत्यादि, 'अंतरदीवगा अट्ठावीस विद्या पन्नत्ता' आन्तरद्वीपका अष्टाविंशति विधा: - अष्टात्रिंशति प्रकारकाः प्रज्ञप्ताः - कथिताः 'तं जहा ' उद्यथा-तेषां नामानि यथा - एकोरुकाः, १ अभापिकाः २, वैपाणिकाः ३, नाङ्गलिका: ४, हयकर्ता. ५, गजकर्णाः ६, गोकणीः७ शष्कुली कर्णाः ८, आदर्शमुखाः ९ मेण्दू 'मेष' मुखा, १०, अयोमुखाः ११, गोमुखाः १२, अश्वमुखाः १३, इस्तिमुखा: १४, विमुखा:१५, व्याघ्रमुखाः १६, अश्वकर्णाः १७, सिंहकर्णाः १८, अकर्णाः १९, कर्णमाचरणा २०, उल्कामुखाः २१, मेघमुखाः २२, विद्युन्मुखाः२३ विद्युद्दन्ता: २४, घनदन्ताः २५, लष्टदन्ताः २६, गूढदन्ताः २७, शुद्धदन्ताः २८ इति । इनमें प्रथम अन्तर द्वीप के मनुष्धों का कथन करते हैं- 'से किं तं अंतरदीबगा' हे भदन्त ! अन्तरद्वीपक मनुष्यों के किनने भेद हैं? इसके उत्तर में प्रभुश्री कहते हैं - ' अंतर दीवगा अट्ठावीसइदिहा' हे गौतम! अन्तर द्वीपकं मनुष्यों के अठाईस भेद है 'तं जहां' वे भेद इस प्रकार से हैं- 'एगोरुया' इत्यादि । एकोरुक१ 'आभाषिक, २, वैषाणिक, (वैशालिक) ३, नाङ्गोलिक ४, कर्णक ५, गजकर्णक ६. गोकर्णक ७, शकु लीक ८, आदर्शमुख ९, मेद्र - मेषमुख १० अयोमुख ११, गोमुख १२ अश्वमुख १३, हस्तिसुख १४, सिंह मुख१५, व्याघ्रमुख १६, अश्वकर्ण १७, सिंहकर्ण १८, अकर्ण १९, कर्णप्राथरण २०, उल्कामुख २१, मेघमुख २२, विमुख २३, विद्युद्दन्त २४, घनदन्त २५ लष्टदन्त २६, गूढदन्त२७, और આમાં પહેલાં અંતર દ્વીપના મનુષ્ચાનુ કથન કરવામાં આવે છે. તેમાં गौतमस्वाभी अलुश्रीने पूछे छे 'से किं तं अ ंतरदीवगा' हे भगवन् અતરદ્વીપના મનુષ્યના કેટલા ભેદ કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतभस्वाभीने हे छे 'अतरदीवगा अट्ठावीसइविहा पन्नत्ता' हे गौतम! अंतर द्वीपना मनुष्याना २८ मध्यावीस लेडो उद्या छे, 'त' जहा' ते अध्यावीस लेहे। था प्रभाये छे. 'एगोरुया' इत्यादि मे ४३४ १, आभाषिक २, वैषालि उ, नांगो सिङ ४, हयालु, गहू, गोलु ७, शण्डुसी ४४८, आदर्श, भेटू - भेषभुण १०, ११, गेोभु १२, હસ્તિસુખ ૧૪, સિંહસુખ ૧૫, વ્યાઘ્રમુખ ૧૬, અણુ ૧૭, સિ’હૂંકણુ १८, अर्थ १८, अणु प्रवरा २०, भुभ २१, भेषभुभरर, विधुन्भु 23, વિદ્યુન્ત ૨૪, ધનદત્ત ૨૫, લષ્ટÈન્ત ૨૬, ગૂઢદન્ત ૨, અને શુદ્ધદત ૨૮,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy