SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ૪ जीवाभिगमसूत्रे भूमीसुतीसाए अक्रम्मभूमीसु छप्पन्नाप अंतरदीवेसु गमवक्कतियमणुस्ताणं चैत्र उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु बा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपोग्गलपरिसाडेसु वा विगयजीवकलेवरे वा थोपुरिससं नोपसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुद्वा एत्थ णं संमुच्छिषमणुस्सा संमुच्छंति अंगुलस्स असंखेज्जइभागमेare ओगाहणार, असनीमिच्छद्दिट्टी अन्नाणी सव्वादि पज्जतीहि अपज्जत्तगा अंतताउया चेव कालं करेंति' इति । छाया - पञ्चत्वारिंशति योजनशतसहस्रेषु अर्द्ध तृतीयेषु द्वीपसमुद्रेषु पश्चदशसु कर्मभूमिषु त्रिशति अकर्मभूमिषु षट् पञ्चाशति अन्तरद्वीपेषु गर्भव्युत्क्रान्तिकमनुष्याणामेत्र उच्चारेषु वा प्रस्रवणेषु वा खेषु सिद्धाणेषु वा वान्तेषु वा वित्तेषु वा पूयेषु वा शोणितेषु वा शुक्रेषु शुकपरिशाटेषु वा विगत जीव कलेवरेषु वा स्त्रीपुरुपसंयोगेषु वा नगरनिर्धमनेषु वा सर्वेषु चैत्र अशु चेस्थानेषु संमूर्च्छिममनुष्याः संमूर्छन्ति अङ्गुलस्य असंख्येयभाग मात्रपाऽवगाहनया असंज्ञिनो मिथ्यादृष्टयः अज्ञानिनः सर्वाभिः पर्याप्तिभिरपर्याप्तका अन्तर्मुहूर्त्तायुका एव काळं कुर्वन्तीति । एषामर्थश्छायागम्यः । का आलापक इस प्रकार है- 'पणयालीसाए' इत्यादि । सूत्रपाठ का अर्थ यहां कहा जाता है-वे संमूच्छिम मनुष्य मनुष्य क्षेत्र के बीच में पैंतालीस लाख योजन विस्तार वाले अढाई द्वीप समुद्रों में पन्द्रह कर्म भूमियों में तीस अकर्म भूमियों में, छप्पन अन्तर द्वीपों में रहने वाले गर्भज मनुष्यों के ही उच्चार प्रस्रवण खेल सिंघाण वान्त - (वमन) पित्त पूप- (पीप) शोणित शुक्र तथा शुक्र पुगलों के परिशाद-सड.न- में मृतकलेवरों में स्त्री पुरुष के संयोग में तथा नगर के नाले ( गटर) में इन सब अशुचिस्थानों में यहां पर अंगुल के असंख्यात वें भाग मात्र अवगाहना से संमूच्छिम मनुष्य संमूच्छित ( उत्पन्न) होते हैं । वे मावेस अज्ञायना सूत्र यासाय मा अभाये छे. 'पणयालीसाए' त्याहि. સૂત્રપાઠને અર્થ અહિયાં કહેવામાં આવે છે. તે સભૂમિ મનુષ્ય મનુષ્ય ક્ષેત્રની મધ્યમાં ૪૫ પિસ્તાળીસ લાખ ચેાજનવાળા અઢાઇ દ્વીપ સમુદ્રોમાં ૫ દરકમ ભૂમિચેામાં, ત્રીસ એક ભૂમિયેમા છપ્પન અ ંતર દ્વીપામાં રહેવાવાળા ગજ મનુષ્યેાના જ ઉચ્ચાર. પ્રસ્રવણ, ખેલ સિ`ઘાણુ વાન્ત (વમન-ઉલ્ટી પિત્ત धूय (५३) शोषित, (बोडी) शुद्ध-वीर्य तथा शुयुद्धगाना परिवार सडेलाभां મરેલા કલેવર કહેતાં શરીરમાં, શ્રી પુરૂષના સચૈાગમાં તથા નગરના નાળા (ગટર)માં આ બધા અશુચિસ્થાનામાં આંગળના અસખ્યાતમા ભાગ માત્ર અવ शाडनाथी सभूति (उत्पन्न ) थाय छे तेथे असशी मिथ्यादृष्टि, अज्ञानी,,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy