SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ अमेय धोतिका टीका प्र.३ ४.३.३३ सफेद मनुष्य स्वरूपनिरूपणम् ४८९ ॥ तृतीयोदेशकः ॥ .. व्याख्यातस्तिर्यग्योनिका धिकारः सम्प्रति- मनुष्याधिकार व्याख्यावसरः तत्रेदमादिमं सूत्रम् - से किं तं मणुस्सा' इत्यादि, मूलम् - से किं तं मणुस्सा ? मणुस्सा दुविहा पन्नत्ता तं जहासंमुच्छिममणुस्लाय गन्भवक्कंतिय मणुस्साय । से किं तं संमुच्छिम मणुस्सा संमुच्छिम मणुस्सा एगागारा पन्नत्ता । कहि णं भंते! संमुच्छिम मणुस्सा संमुच्छंति ? गोयमा ! अंतोमणुस्सखेत्ते जहा - पण्णवणाए जाव से तं संमुच्छिममणुस्सा ॥ से किं तं गन्भवक्कतिय मणुस्सा ? गब्भवतिय मणुस्सा तिविहा पन्नत्ता, तं जहा - कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा । से किं तं अंतरदीवगा ? अंतरदीवगा अट्ठावीसइविहा पन्नत्ता तं जहाएगोरैया, आभासिया, वेमाणिया णंगोलिया (१) हयकण्णां गयकपणा, गोकण्णा, सक्कुलिकपर्णा (२) आयंसमुह, मेंढमुहीं, अयोमुही, गोमुही (३) आसमुहाँ, हत्थिमुहों, सीहमुद्दों, वग्घमुद्दों (४) आपकण्णी, सीहकर्णी, अकण्णी, कण्णपाउरणी (५) उक्कामुही, मेहमुहां, विज्जुमुहौं, विज्जुदंतों (६) घणदंती, लट्टदंती, गूढदंतों, सुद्धत (७) सू० ३३॥ छाया -- अथ के ते मनुष्याः ? मनुष्या द्विविधाः प्रज्ञप्ताः तद्यथा-संमूच्छिम मनुष्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च । अथ के ते संच्छिममनुष्याः ? संमूच्छिममनुष्या एकाकाराः प्रज्ञप्ताः । कुत्र खलु भदन्त । संच्छिममनुष्याः संपू च्छन्ति ? गौतम ! अन्तर्मनुष्यक्षेत्रे यथा प्रज्ञापनायां यावत् ते एते संमूच्छिममनुष्याः । अथ के ते गर्भव्यक्रान्तिक मनुष्याः गर्भन्युकान्तिक मनुष्या त्रिविधाः मज्ञाः तद्यथा - कर्मभूमिका अकर्म भूमिका अन्तरद्वीपकाः । अथ के ते अन्तरद्वीपका अंतरद्वीपका अष्टाविंशतिविधाः मताः, तद्यथा - एकोरुकाः १ आभाषिकाः, २ वैषाणिकाः ३, नाङ्गोलिकाः ४ हयकर्णाः ५, गजकर्णाः ६. गोकर्णाः ७. शष्कुळीकर्णाः ८, आदर्शमुखाः ९. मेंढ (मेणी) सुखाः १०, अयोमुखाः ११, गोमुखा । १२ अश्वमुखाः १३, हस्तिमुखाः १४, सिंहमुखाः १५, व्याघ्रमुखाः १६, अश्वकर्णाः १७, सिंह: १८, अणः १९ कर्णमावरणाः २०, उल्कामुख : २१, मेघ मी० ६२
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy