SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ जीवा मिगमसूत्रे ४८६ , तदेवं गौतमेन प्रश्ने कृते भगवान्प्राह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'जण्णं अन्नउत्थिया एव माइक्वति' यत् खलु अन्ययूथिकाः परतीर्थिका एवम्उक्तप्रकारेण 'आदक्खति' आचक्षते 'एवं भासति' एवं मापन्ते 'एवं पष्णवे 'ति' एवं प्रज्ञापयन्ति ' एवं परूवेति' एवं रूपयन्ति, तदेव दर्शयति- ' एवं एगे जीवे एगेणं समए' एवं खलु एको जीव एकेन समयेन - एकस्मिन्नेव समये 'दोकिरियाओ पकरे:' द्वे क्रिये करोति-क्रियाद्वयं संपादयति 'तत्र जाव संपत्तकिरियं चमिच्छ चकिरियं च ' तथैव यावत् सम्पक्वक्रियां मकरोति तस्मिन्नेव समये मिथ्यात्वक्रियां च मकरोति तथा यस्मिन् समये मिथ्यात्वक्रियां मकरोति तस्मिन्नेव समये सम्यक्त्व कियागपि प्रकरोतीति । 'जे ते एवनासु तं णं मिच्छा' ये ते एवम्-उप युक्तमास्ते मिथ्या-असत्यं कथयन्ति, अथ भगवान् स्वगतं प्रदर्शयति- 'अहं पुणे' इत्यादि, 'अहं पुण गोयमा' अहं पुनः अत्र पुनः शब्दः 'तु' शब्दार्थः तेन अहं तु गौतम ! ' एवं आइक्खामि जाव परूवेसि' एवम् वक्ष्यमाणप्रकारेणाख्याति, भाषे, प्रज्ञापयामि परूपयामि । किमाख्यामि किं भाषे कि प्रज्ञापयासि किं मरूपयामि करने का कहा सो क्या उनका यह कथन संभवित होता है ? इसके उत्तर में प्रभु श्री कहते हैं-'गोधमा । जण्णं ते अन्नउत्थिया एव माहक्वंति एवं भाति, एवं पण्णवेंति एवं पख्वेंति एवं खलु एगे जीवे एगेणं समएणं दो किरियाओ पकरेंति तहेब जाव संमत्ततिरियं च मिच्छत्तकिरिय' न हे गौतम । जो उन अन्य तीर्थिकों ने ऐसा कहा है ऐसा व्याख्यान किया है, ऐसी प्रज्ञापना की है और ऐसी प्ररूपणा की है कि एक जीव एक समय में दो क्रियाओं को करता है इस तरह एक ही समय में एक जीव सम्यक्त्व क्रिया भी करता है और मिथ्याक्रिया भी करता है सो ऐसा उनका कहना यावत् प्ररूपण करना सब 'मिच्छा' मिथ्या है-असत्य है 'अहं पुण गोपमा । एवमाइक्खामि यथार्थ थे ? या प्रश्नना उत्तरमां अनुश्री गौतमस्वाभीने हे हे हे 'गोयमा जण ते अन्नउत्थिया एवमाइक्खंति एवं भासति, एवं पण्णत्रेति एवं परूवेति एवं खलु एगे जीवे एगेण समएण दो किरियाओ पकरेति तद्देव जाव समत्त किरियच मिच्छत्तकिरिय' च' हे गौतम! ते अन्यतीर्थ है। ये येवु उडेल छे, એવું વ્યાખ્યાન કરેલ છે. એવી પ્રજ્ઞાપના કરી છે, અને એવી પ્રરૂપણા કરી છે કે એક જીવ એક સમયમાં એ ક્રિયાઓ કરે છે એ રીતે એક જ સમયમાં એક છત્ર સમ્યકૂન ક્રિયા કરે છે, અને મિથ્યાત્વ ક્રિયા પણ કરે છે. તા એ પ્રમાણેનુ' તેએાનુ' કથન યાવત્ પ્રરૂષણા કરવી તે સઘળું મિથ્યા અસત્ય છે. 'अ' पुण गोयमा ! एवमाक्खामि जान परूवेमि' या संघां हे गौतम !
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy