SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ जीवामिगम BL भंते! अणगारे समोहया समोहरणं अप्पाणेणं विसुद्धलेस्सं देवं देवि अणगारं जाणइ पासइ ? नो इणट्टे समट्टे । विसुद्धले सेणं भंते! अणगारे असमोहरणं अप्पाणं अविसुद्धलेस्तं देवं देवि अणगारं जाणइ पासइ ? हंता जाणइ पासइ, जहा अविसुद्ध लेस्से. णं आलावा एवं विसुद्धलेस्मेण वि छ आलावा भाणियव्वा । जाव विसुद्ध लेस्लेणं भंते! अणगारे समोहरणं विसुद्धलेस्सं देवं देवि अणगारं जाणइ पाएइ ? हंता जाणइ पासइ ॥ सू० ३१॥ 1 छाया - अविशुद्धलेश्यः खल भदन्त ! अनगारोऽमवदतेनाssत्मना अविशुद्धलेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम ! नायमर्थः समर्थः अविशुद्वलेश्यः खलु भदन्त ! अनगारः असमवहतेन आत्मना विशुद्धदेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम | नायमर्थः समर्थः । विशुद्धलेश्योऽनंगारः समवहतेन आत्मना अविशुद्ध वेश्यं देवं देवीमनगारं जानाति पश्यति ? गौतम ! नायमर्थः समर्थः, अविशुद्धछेशनः खलु भदन्त । अनगारः समवहतेन आत्मना विशुद्धश्यं देवं देवीनगारं जानाति पश्यति ? नायमर्थः समर्थः । अविशुद्धलेश्यः खलु भदन्त ! अनगारः समवद्दता समवदतेन आत्मना अविशुद्धलेइयं देवं देवीमनगार जानाति पश्यति ? नायमर्थः समर्थः । अविशुद्धलेश्यः खलु भदन्त । अनगारः समवहता समवहसेन आत्मना विशुद्धलेश्यं देवं देवीमनगार' जानाति पश्पति ? नायमर्थः समर्थः । विशुद्धदेश्यः खलु गदन्त ! अनगारः असमवहतेनारमना अविशुद्धलेश्यं देवं देवीमनगारं जानाति पश्यति ? हन्त नानाति पश्यति, यथा-अविशुद्ध वेश्येन आलापकाः, एवं विशुद्धले श्येनापि पडाळापकाः भणितव्याः यावद विशुद्धयः खलु भदन्त । अनगारः समवहता समवहतेन आत्मना विशुद्धश्य देवं देवीमनवार जानाति पश्यति ? हा जानाति पश्यति स . ३१ । इस से पूर्व पृथिव्यादि चौवीस दण्डक के जेवों के स्थित्यादि भाव कहे गये है पूर्वोक्त स्थित्यादि भावों का जानकार अनगार ही हो सकता है इसलिये अब अविशुद्ध विशुद्ध लेश्या वाले अनगार के विषय में कहते हैं આની પહેલા પૃથિવી વિગેરે ચાવીસ ઈંકના જીવાની સ્થિતિ વિગેરે ભાવે કહેવામાં આવ્યા છે. તે પૂર્વક્તિ સ્થિત્યાદિ ભાવાને જણવાવાળા અણુગારજ હાય છે. તેથી હવે અવિશુદ્ધ વિશુદ્ધ લૈશ્યા વાળા અણુગારના સ`ખધમાં કથન કરવામાં આવે છે,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy