SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.३० समेदपृथिव्याः स्थित्यादिनिदपणम् ४५९ पृथिवीजीवानां भदन्छ ! कियन्तं कालं स्थिति भवतीति प्रश्नः, भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! जहन्नेणं वो महत्तं उक्कोसेणं बाबीसं. वास सहस्साइ' जघन्येनान्तमहत्तै यावत् स्थिति भवति तथोकण द्वाविंशतिर्वपसहस्राणि यावत् स्थिति भवतीति । श्लक्ष्णपृथिवीत आरश्य खरान्त पृथिवीनामुत्कर्पस्थिति बिषये संग्रहमाधामाह 'साहाय सुद्ध वाल्लय मणोसिला सकराय खर पुढची। इगवार चोदस सोलसद्वारस बावीस समसहस्सा' श्लक्ष्णा च शुद्वा बाका च मनःशिला शर्करा च खरपृथिवी। एकद्वादश चतुर्दश षोडशाप्टादश द्वाविंशति समा सहस्त्राणि'इतिच्छाया । अपमा-श्लक्षापृथिव्याः एक वर्षसहस्त्रमुकर्षतः स्थिति भवति, शुद्ध पृथिव्या द्वादशवर्ष सहस्त्राणि, बालुका पृथिव्याश्चतुर्दशसहस्राणि, मनःशिलापृथिव्याः षोडशवर्षसहस्त्राणि शकरापृथिव्या अष्टादशवर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासासमीषां पृथिवीनां जघन्येनान्तर्मुहुर्तमेव स्थिति भवतीति ज्ञातव्यम् ।। 'गोयमा! जहन्नेणं अंगोमुहत उस्कोलेणं यात्री सं वाससहस्साई हे गौतम ! 'खर पृथिवी के जीवों की स्थिति जघन्य से एक अन्तर्मुहूर्त की और उत्कृष्ट से घाईस हजार वर्ष की कही गई इस तरह श्लक्ष्ण पृथिवी के जीवों से लेकर खर पृथिवी तक के जीवों की जघन्य स्थिति तो सब की एक अन्तर्मुहूर्त की है पर उत्कृष्ट स्थिति में खिन्नता है जो ऊपर में प्रकट कर दी गई है यही हाल इस गाथा द्वारा समझाई गई है'सहा व सुद्धयालु यमणोलिला सक्करा य खर पुढची। इग यारचोदसतोलसद्वारस बादीलवाललहस्सा इसका अर्थ स्पष्ट है। કાળની અપેક્ષાથી કેટલા કાળની કહેવામાં આવી છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री गोतमस्वामी ४ छे , 'गोयमा ! जहण्णेणं अोमुहुत उक्कोसेण बावीस वारसहरमाई गीतम! १२५शीन वानी स्थिति धन्यथा એક અંતમુહૂર્તની અને ઉત્કૃષ્ટથી બાવીસ હજાર વર્ષની કહી છે. આ રીતે &લ પ્રવીના જીથી લઈને ખર પૃથ્વી સુધીના જીની જઘન્ય સ્થિતિ તે બધાની જ એક અંતમુહૂર્તની છે. પરંતુ ઉત્કૃષ્ટ સ્થિતિમાં જૂદાઈ આવે છે. જે ઉપર બતાવવામાં આવી છે એ જ વાત આ ગાથા દ્વારા સમજાવवाम मावी छे. 'सहाय सुद्धवालु य मोसिला, सक्कराय खरपुत्वी । गबार चोदर सोलस द्वारस बावीसवास सहस्सा' આ ગાથાને અર્થ ઉપર સ્પષ્ટ કરવામાં આવેલ છે,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy