SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका ठीका प्र. ३. उ. ३.२७ गन्धाङ्गस्वरूपनिरूपणम् કરવ प्रज्ञप्तानीति । ' कह णं भंते ! हरियकाया' कति खलु भदन्त ! हरितकायाः प्रज्ञप्ताः - कथिताः, तथा - 'हरियकायसया पन्नत्ता' कवि हरितकायशतानि प्रज्ञतानि - कथितानीति प्रश्नः, भगवानाह - 'गोपमा' हे गौतम! 'तओ हरियकाया' यो हरितकायाः, जलजाः स्थलजा : उभयजाच, एकैकस्मिन् शतमवान्तरभेदा भवन्तीति 'त हरियकायसया पन्नत्ता' त्रीणि हरितकायशतानि अवान्तर भेदैः प्रज्ञप्तानि कथितानीति । 'फळसहस्सं च चिट बद्धाणं' फलसहस्रं च वृन्तबद्धानाम् वृन्ताकप्रभृतीनां फलसहस्रं भवन्तीति । 'फलसहस्रं च नालबद्धाणं' फलसहस्रं च नालबद्धानाम् नालं-कन्दोपरिवयवयवविशेषः, तत्र बद्धानि संलग्नानि नालबद्धानि तादृशानि फलानि तेषाम् 'ते सव्वे हरियकायमेव समोयरंति' ते सर्वेऽपि भेदाः तदन्येऽपि तथाविधाः हरितकायमेव समवतरन्ति हरितकाये भेद और अवान्तर जाति की अपेक्षा से कहे गये हैं । 'कइ णं भंते । हरियकाया प०' हे भदन्त । हरित काय कितने कहे गये हैं । उत्तर मैं प्रभुश्री कहते हैं - 'गोयमा ! ओ हरियकाया' हे गौतम! हरितकाय तीन कहे गये हैं- जैसे- जलज, स्थलज और उभयज तथा - 'सओ हरिकासया पण्णसा' हरितकायशत अवान्तर भेदों की अपेक्षा से तीन 'कहे गये हैं - अर्थात् एक एक हरितकाय के सौ सौ और अवान्तर भेद कहे गये हैं इस तरह हरितकाय के तीन सौ भेद हो जाते हैं । फलेसहस्सं बिंबद्धा णं' वृन्ताक आदि जो फल हैं वे सहस्र - एक हजार प्रकार के कहे गये है 'फल लहस्से च नालबद्धा णं' इसी तरह जो नालपद्ध फल हैं वे भी एक हजार प्रकार के कहे गये है । 'ते सव्वे हरिकायमेव समोरंति' ये सब भेद तथा इसी प्रकार के जो और भी हरिलतीना लेहथी हुडेवामां न्याव्या छे, 'कइ णं भते ! हरियकाया पण्णत्ता' हे ભગવત્ તિકાયશત કેટલા કહ્યાં છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને 'गोयमा ! तभो हरियकाया पण्णत्ता' हे गौतम! हरिताय त्रयु ह्या थे. भेसडे भसन, स्थान, भने लय तथा 'तओ हरियकायखया पण्णत्ता' હરિતકાયશત અવાન્તર ભેદેને લઈને ત્રણ કહેવામાં આવ્યા છે. અર્થાત્ એક એક હરિતકાયના સેા સે। અવાન્તર ભેદો કહેવામાં આવ્યા છે. આ રીતે હેરિ तायना श्रणुसे। लेड था लय छे. 'फलसहस्से विटवद्धाणं' वता४ विगेरे ने ફળા છે, તે એક હજારપ્રકારના કહેવામાં આવેલે છે. 'फलसहस्व'च नालबदुषाणं' આ પ્રમાણે જે નાલ ખદ્ધ ફળ છે, તે પણ એક હજાર પ્રકારના કહેવામાં माया छे. 'ते सव्वे हरिकाय मेव समोयरंति' मा બધા ભેઢા અને આના જેવાજે હરિતકાયના ખીજા ભેદો છે, તે બધાજ હેરિતકાયમાં ગણવામાં આવેલા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy