SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योति का टीका प्र.३ उ.२ शू.२५ तिर्यग्योनिस्वरूपनिरूपणम् ३८१ यतिर्यग्योनिका,एकेन्द्रियतिरश्चां कियन्तो भेदा इतिपश्ना, उत्तरयति-'एगिदियतिरिक्खजोणिया पंचविहा पन्नता' एकेन्द्रिपतियग्योनिकाः पञ्चविधा:पश्चमकारकाः प्रज्ञप्ता:-कथिता इति । पञ्चभेदान् दर्शयति-तं जहा' तद्यथा'पुढवीकाइयएगिदियतिरिक्खनोणिया' पृथिवीकायिक केन्द्रियतिर्यग्योनिकार 'जाव वणस्सइकाइय एगिदिय तिरिक्ख मोणिसा' याबद्वनस्पति कायिकैकेन्द्रियति. यंग्योनिकाः, यावत्पदेन अकायिकैकेन्द्रियतिर्यग्योनिकाः, तेजस्कायिकैकेन्द्रियतिर्यग्योनिकाः, वायुकायिकैकेन्द्रियतिर्ययोनिकाश्चेति संग्रही भवति, तथा चं पृथिव्यप्तेजोवायुवनस्पतिकायिकभेदात् एकेन्द्रियनियंग्योनिकाः पञ्चपका रका भवन्तीति । तत्र प्रथमोपात्त पृथिविकायिकानां भेदं ज्ञातुं प्रश्नयनाइ-'से किं तं' इत्यादि, 'से कि तं' पुढवीकाइय एगिदिय तिरिक्खजोगिया' अथ के ते पृथिवीकायिकैकेन्द्रियतिर्यगयोनिकाः। पृथिवीकायिकैकेन्द्रियतियग्योनिक जीवानां कियन्तो भेदा इतिप्रश्नः, उत्तरयति-'पुढचौकाइय एगिदिय तिरिक्खजो. णिया दुविहा पनत्ता' पृथिवीकायिकैकेन्द्रियतियग्रयोनिका जीवाः द्विविधाःभदन्त ! एगेन्द्रिय तिर्यश्च कितने प्रकार के होते है ? उत्तर में प्रभु कहते हैं'एगिदियति० पंचविहा पन्नत्ता' हे गौतम ! एकन्द्रिय तिर्थञ्च पांच मकार के होते हैं 'तं जहा' जैसे 'पुढचीकाइयए' पृथिवी कायिक एकेन्द्रिय तिर्यच 'जाव वणस्सइकाइयएगि०' यावत् बनस्पतिकायिक एकेन्द्रिय तियञ्च यहां यावत्पद से 'अप्कायिक, तेजस्झायिक, वायुसायिक इन एकेन्द्रिय तिर्यञ्चों का ग्रहण हुआ है लेकितं पुढधीशाय एगिदिय०' हे भदन्त । पृथिवी कायिक एकेन्द्रिय तिर्यक योनिक कितने प्रकार के होते है ? उत्तर में प्रभु कहते हैं-'पुढवीकाइय एगिदिति दुविधा पण्णसा' हे गौतम ! __'से किं त एगिदिय तिरिवख' लगवन् मे द्रियाणा तिय योनि જીવે કેટલા પ્રકારના હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે है 'एगि दियति. पंचविहा पण्णत्ता' गीतम ! मेद्रियाणा तिय ययानि ७ पांय प्रा२ना डाय छ, 'त जहा' ते मा प्रमाणे 2. 'पुढवीकाइय एगि. पृथ्वीयि४ मे दियवा तिय य 'जाव वणस्सइ काइय एगि.' यावत् વનસ્પતિ કાયિક એક ઈન્દ્રિયવાળા તિર્થય, અહિયાં યાવત્પદથી “અષ્કાયિક, તેજક્રાયિક, અને વાયુકાયિક, આ એક ઈદ્રિયવાળા તિર્યંચ જ ગ્રહણ ४राया छ ‘से कि त पुढवीझाइयएगि दिय.' हे भगवन् पृथ्वी थि: मे ઈદ્રિયવાળા તિર્યનિક જીવો કેટલા પ્રકારના હોય છે ? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री ४९ छ है 'पुढवीकाइय एगिदिय ति. दुविहा पण्णत्ता' गौतम !
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy