SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ - - - प्रमेयद्योतिको टीका प्र.३.२ .२४ नैरयिकाणां पुद्गलपरिमाणादिकम् - ३७१ नानां भयोवस्तानां तथाविधयत्नवशाद् ऊर्ध्वमुत्प्लवनम् स जघन्येन गध्यतमात्रम् उत्कर्षेण तु पञ्चयोजनशतानि भवतीति ७ । दुःखेनाभिद्रुतानामिति, दुःखमेव निरूपयति-'नरए नेरइयाणं' नरके नारकाणांमुष्णवेदनया शीतवेदनया. वा होणिसं पच्चमाणाणं' अहर्निशं पच्यमानानाम् 'अच्छिनिमीलियमेतं नत्यि मुहै'. अक्षिनिमीलनमात्रमपि सुखं न भवति किन्तु 'दुक्खमेत्र पडिबद्धं' केवलं दुःखमेव प्रतिबद्धम् अनुषद्धं सशानुमतमिति भावः । नरके वसतां नारकाणां रात्रिदिवम् दुःखमेव भवति नतु स्वल्पमपि मुखं भवतीति भावः ८ । अथ यत् तेषां तेषां नारकाणां वक्रि यशरोरं त नरकाणां मरग काले कथं भवति माह-'तेयाकम्म इत्यादि, 'तेयाकम्मसरीरा' तैनस कामगशरीराणि तिष्ठन्ति 'मुहमसरीराय : सूक्ष्मशरीराणि च सूक्ष्मनामकोड्याता पर्याप्ताना मपर्याप्तानां च औझारिक कम एक कोश तक और 'उकोलेणं' अधिक से अधिक पांच सौ योजन तक होता है नरक में नारक जीवों के दुःखों का कथन इस प्रकार से है-नारक जीवों को बरकों में उष्णवेदना और शीतवेदना जन्य दुःख रात दिन-चौधील घन्टे रहता है इसी से वे वहां दुःखों से ओतप्रोत प्रने रहते हैं अतः नेत्र के टिमकारे मात्र भी वहाँ सुख नहीं है क्योंकि दुक्खमेव पडिबद्ध" दुःख ही यहां सदा से अनुगत है इसी कारण 'नरए नेरक्ष्याणं अहोनिसं०' नरक में नारक जीवों का 'पच्चमाणाण' वहां रहते २, रात दिन दुःख ही भोगना पडता है।८। 'तेया कम्म सरीरा' इत्यादि, नारक जीशे के मृत्यु काल के तेजस और कार्मण शरीर रहता है हनके सिवाय वैशिष शरीर बिखर जाता है-तात्पर्य यही है कि-लक्षमनामकर्म के उदय वाले जो पर्याप्त और अपर्यात जीव माछा मे ॥ सुधा मन पधारेभा पधारे 'उक्कोसेणं' पायस योजन सुधा થાય છે. નરકમાં નારક ના દુઃખનું કથન આ પ્રમાણે છે. નારક જીવને નરકમાં ઉણુ વેદના અને શીત વેદનાથી થવાવાળું દુઃખ રાત દિવસ ચોવીસે કલાક રહે છે. તેથી જ ત્યાં નારક દુઃખથી ઓતપ્રોત બનીને રહે છે. તેથી मामना मात्र ५ तमान त्यां सुप मातु नथी. भो 'दुःखमेव पडि बर्द्ध' त्या सहा म०१ २९ छे. तेथी 'नरए नेरइयाण अहोनिस.' न२ मा ना२४ वा 'पच्चमाणा गं' त्या २४ता २ता रात सिम लोग ५९ छे. ॥ ८॥ तेया कम्म सरीरा' छत्याहि ना२४ वान मृत्यु मां તૈજસ અને કર્મણ શરીર રહે છે. તે સિવાય વૈકિય શીર વિખરાઈ જાય છે. કહેવાનું તાત્પર્ય એ છે કે સૂક્ષ્મ નામ કર્મના ઉદય વાળા જે પર્યાપ્ત
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy