SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसो कव्या. तदन्तरं ज्ञानं वक्तव्यम् । 'जोगुवजोगे तहा समुग्घायां तदनन्तरं योगीमनोवाकायादिवक्तव्या, बदनन्तरं साकारानाकारोपयोगो वक्तव्या, तदनन्तरंसमाधाता वर्णनीयाः। 'तत्तो खुहपिवासा' तदनन्तरं क्षुधा वक्तव्या, तदनन्तरं "पिपासा वक्तव्या 'विउवणा' ततो नारकाणां विकुर्वणा वक्तव्या, तधया-'स्यणप्पभाए पुढवीए नेरइयाणं भंते ! कि एगत्तं पदं विउविचए' इत्यादि, 'वेयमा' बदनन्तरं नारकरणां कीदृशी वेदना भवतीति वक्तव्यम् 'भयं' तदनन्तरं -अयम्। 'उववाओ पुरिसाणं' तदनन्तरं विंशतितमसूत्रोक्तानां जमदग्निपुनरामादीनां पश्चाला पुरुषाणा मधः सप्तम्यामुपपातो वक्तव्यः । 'योवम्म वेयः जाए-दुविहार' तत औपम्यं द्विविधाया वेदनायाः-उष्णवेदनाया: शीतवेदना: याश्च । ततः स्थितिर्वक्तव्या । 'उन्बट्टणा' तत उद्वर्तना वक्तव्या 'पुढवीउ' ततः स्पर्श-पृथिव्यादिस्पशों वक्तव्यः। ततः 'उववाओ सबजीवाण' ततः सर्व जीवाना मुपपातो वक्तव्या, तद्यथा-'इसीसे णं मंते ! रयणप्पमाए पुढवीए तीसाए नयावाससयसहस्सेसु एममेगसि निरयावासंसि सव्वे पाणा सव्वे भूया' इत्यादि, 'एयाओ संगहणिगाहायो' एताः पञ्च संग्रहणी गाथाः कयिता इति।०२२।। .. तृतीयप्रतिपत्तौ द्वितीयो नारकोद्देशकः समाप्तः ॥२॥ किया गया है। बाद में आहार लेश्या दृष्टि ज्ञान योग, उपयोग, समु. द्धात, क्षुधा, तृषा, विकुर्वणा वेदना भय जमदग्नि पुत्र राम आदि पांच पुरुष सातवीं पृथिवी के अप्रतिष्ठान नामके नरकावास में उत्पन्न हुए है यहां यह सब कहा गया है। बाद में वेदना प्रकार स्थिति, उद्वर्तना, वहां के स्पर्श का कथन तथा पृथिव्यादिक रूप से जीवों का उत्पन्न होना यह मष विषय इस उद्देशक में कहा गया है। सूत्र-॥२२॥ "जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत . 'जीवाभिगमसूत्र' की प्रमेयधोतिका नामक व्याख्या में .... - ॥ तृतीय प्रतिपत्ति का द्वितीय उद्देशक समाप्त ॥३-२॥ वेश्या, टि, ज्ञान, योग, उपयोग, समुध.त, क्षुधा, तुषा, विजुवा, ભય, જમદગ્નિ પુત્ર રામ વિગેરે પાંચ પુરૂષ સાતમી પૃથ્વીના અપ્રતિષ્ઠાન નામના નરકાવાસમાં ઉત્પન્ન થયા છે. એ સંબંધમાં કથન કરવામાં આવ્યું છે તે પછી વેદના પ્રકાર, રિથતિ. ઉદ્વર્તના ત્યાના પર્શનું કથન તથા પૃથિવ્યાદિક પણુથી જીવેનું ઉત્પન્ન થવું આ તમામ વિષય આ ઉદેશામાં કહેવામાં આવેલ છે. | સૂ. ૨૩ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રીવાસીલાલજી મહારાજકૃત “જીવાભિગમસૂત્રની પ્રમેયોતિકા નામની વ્યાખ્યામાં ત્રીજી પ્રતિપત્તિને બીજે ઉદ્દેશ સમાસારા
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy