SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ यतिका टीका प्र. ३ उ. २ सू.२३ नरकेषु पृथिव्यादि स्पर्शस्वरूपम् पर्वतेषु नरकेषु सर्वे प्राणादयः पृथिव्यादि कायिकतया नैरयिकतया च असत् अनन्तकृत्वः समुत्पन्नाः, प्रति पृथिवी सूत्राणि स्वयमेवोहनीयानि । 'णवरं जस्थ जत्तिया णरगा' नवरं यत्र यावत्संख्यका नरकावासा स्तत्र पृथिव्यां तावत्संख्यकाः नरकावासाः वक्तव्या इति । 'इमी से णं भंते ! रयणप्पभाए पुढवीए' एतस्यां खलु मदन्त । रत्नममायाँ पृथिव्याम् 'निरयपरिसामंतेयु' नरकाः परिसामन्येषु नरकावासपर्यन्तवचिषु प्रदेशेषु 'जे पुढवीकाइया' ये चादरपृथिवीकायिका: 'जाव वणस्स काइया ' यावत् बादराकायिकाः, बादरवेजस्काविकार, वादर वायुकायिकाः, बादरवनस्पतिकायिका जीवाः 'ये णं भंते! जीवाः ते खलु पृथिवीकायिकादयः जीवाः 'महाकम्मतराचेत्र' महाकर्ततरा एवं महत्मभूतं असावावेदनीयं कर्म येषां तेषां ते महाकर्माणिः, अतिशयेन महाकर्माणो महाकर्मराराः त्यवधारणे तथा च महाकर्माणः, अतिशयेन महाकर्माणो महाकर्मतः चैवेसे अनेक बार अथवा अनन्तवार उत्पन्न हो चुके हैं ऐसा जानना चाहिये इस सम्बन्ध में शर्करादि छहों पृथिवियों के आलापक सूत्रों का अपने आप कर लेना चाहिये । 'णवरं जस्थ जतिया णरणा' विशेषता केवल इतनी सी ही है कि जहां जिसने नरकावास हैं वहां वे उतने ही कहना चाहिये। 'इमीसे णं भंते । रयणप्पसाए पुढवीप' हे भदन्त । इस रत्नप्रभा पृथिवी में 'निरय परिखामंतेसु' नरकादास के अन्त तक के प्रदेशों मैं 'जे पुढषी काइया जाय वणस्सइकाइया' जो बादर पृथिवी कायिक पावत बादर अष्कायिक बादर तेजस्कायिक, वादर वायु कायिक पादर वनस्पतिकायिक जीव हैं 'ते णं भंते ।' हे भदन्त ! वे पृथिवीकायिका दिजीव 'महाकम्मतरा 'चेव' क्या महाकर्मतर वाले अतिशय अमाता પૃથ્વીદ્રાચિક વિગેરે પૃથ્વી વિગેરે પણાથી અને નૈરયકપણાથી અનેક વાર અથવા અન તવાર ઉત્પન્ન થઇ ચૂકયા છે, તેમ સમજવું આ સૌંબંધમાં શર્કરા પૃથ્વી विगेरे छयो पृथ्वीयाना मासार्थ है। पोते मनावी समल सेवा. 'णवर' जत्थ अत्तियाँ परगा' विशेषता ठेवण भेटली हे ! क्या बेटसा नरवाओ। छे, त्यांते वा हो, 'मी से णं भवे । रयणप्पभार पुढवीए' हे भगवन् मा रत्नप्रभा पृथ्वीमा 'निरयपरिखाम' तेसु' नरहीवासीना भत सुधीना अहेशोभां 'जे पुढवी काइया जॉब बजेट काइयो' ने बाहर पृथ्वीवि यावत् बाहर अभय जाहर वनस्पति अयि वा छे, 'ते णं भंते ! जीवा' हे भगवन्ते पृथ्वी | 'महा कम्मतराचेव' शुभा मंतर वाणा भेटते हैं अतिशय अस मी० ४५
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy