SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. २.२१ नारकाणां नरकभवानुभवननिरूपणम् ३२१ महं अयपिंडं' एकं महदयः पिण्डस् 'दनवारसमाणं' उदकवारसमानम् लघुपानीय घटमानम् 'गाय' गृहीत्वा अनायासेन 'ताविय ताविय' तापयित्वा तापयित्वा 'कोट्टियकोट्टिय' कुट्टयित्वा कुहयित्वा 'जहणेणं एगाहं वा दुयाई वा दियाई वा' जघन्येन एका वा द्वयहं वा त्र्यहं वा यावत् कुट्टयेत् तमयःपिण्डस् 'उको सेणं मासं हणेज्जा' उत्कर्षेण मात्रपर्यन्तं हन्याद वतः 'से णं तं उरिणं उसिणभूयं' सकर्मकारदारकः खलु तमयःपिण्डम् उष्णम् स चायः पिण्डः उष्णो वाह्यप्रदेशमात्रापेक्षयापि स्यादत आह- 'उविणभूर्य' उष्णीभूतं सत्यवाऽग्निवर्णभूतम् 'अयोमरण संसरण गहाय' अशेमयेन - लोह निर्मितिन संदंशकेन गृहीत्वा 'असभावपट्टवणाए' अमद्भावमस्थाननया- असमावकल्पनया 'सीवेयपिण्जे सु नरपसु षक्खिवेज्जा' शीतवेदनीयेषु नरकेषु मक्षिपेत् अत्युष्णको पिण्डस् 'सेतं उम्मिसिय निमिसियमंतरेणं' स कर्मकारदारकः तं तमयःपिण्डं चरके प्रति जैसा लेकर एक बडी भारी लोहे की मट्टीते बर २ तपावे, और तप तपा कर फिर उसे बार २, कूटे इस तरह यह कम से कम एक दिन तक, दो दिन तक तीन दिन तक और अधिक से अधिक एक महीना तक करता रहे इस तरह भीतर बाहर दोनों रूप से उप्प हुआ वह जयः पिण्ड ऐसा दिखने लगे कि मानों यह एक अग्नि का गोला ही है तब उल्ले वह ' अयोमरण संसएणं गहाय' लोहे की लंडाली से पराडकर बानो 'सीयवेयणिज्जेसु नरएस पक्खिवेजा' शीत वेदना वाले नरकों में डाल दे डालते ही वह फिर ऐसा विचार करे कि मैं इसे 'मिलिय निषिसिय मंतरेण पुणरवि पच्चद्धरिस्लामि' वहां से अभी अभी नेत्र की पलक के झपने में और उघडने में जितना समय लगता है हतने फाल · કલશની માફક ઉપાડીને એક ઘણી માટી લેાઢાની ટ્ઠિમાં તેને વારંવાર તપાવે અને તપાવી તપાવીને તે પછી તેને વારવાર ફૂટ આ રીતે ઓછામાં ઓછા એક દિવસ સુધી અથવા ત્રણ દિવસ સુધી અથવા વધારેમાં વધારે એક મહીના સુધી તે પ્રમાણે કરતા રહે આ પ્રમાણે અંદર અને બહાર બન્ને ખાજુ ગરમ થયેલ તે લેખડને પિ'ડ એવા દેખાય કે જાણે આ એક અગ્નિના જ गोणी छे. त्यारे तेने ते बुहार 'अयोमपण सदंखएणं गहाय' बोसडनी सांडसीथी अम्डीने भानो ! 'सीयवेय णिज्जेसु नरपसु पक्खिवेज्जा' शीत વેદના વાળા નારકામાં નાખીદે અને તેને નાખતાંજ પાછે એવે વિચાર કરે हु' माने 'उम्मिसिय निमिसिय मतरेण पुणरवि पच्चद्धरिस्सामि' माने હમણાંજ આંખનું મટકુ મારે તેટલામાં જ એટલે કે આંખ મીચીને ઉઘાડે जी० ४१
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy