SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ रु.२१ नारकाणां नरकभवानुभवननिरूपणम् ३०९ कोणाः यस्या स्ताम् चतुष्कोणाम् 'समतीरं' समतीरम् सम-विषमोन्नतिवर्जित सु वावतारं तीरं-टं विद्यते यस्यां पुष्करिण्यां तो समनीराम्-'आणुपुव्व 'मुजायगंभीरसीतलजलं' आनुपूय॑ सुजातवमगम्भीरशीतलजलाम्-आनुपूयेण नीच नीचै स्तरभावरूपेण न तु एकहेलयैव कचिद्गतरूपा करिदुन्नतिरूपा इत्यर्थः, मुष्ठु अतिशयेन यो जातो वमः-केदारो जलस्थानं तत्र गम्भीरम् अतएव शीतलं जलं यस्यां सा आनुपूयमुनातकप्रगम्मोरशीतलजला ताम् । 'संछण्ण पत्तमिसमुणालं' संछनपत्रबिसमृणालाम् तत्र-संछन्नानि-जलोपरि आस्वतानि पत्र विस्मृणालानि यत्र सा नाम्, इह विप्समृणाळसाहचर्यात् पत्राणि-पशिनी पाणि ज्ञातव्यानि, तत्र'बिसानि-कन्दाः मृणालानि-पद्मनालाः । तथा-'बहु उप्पलकुमुदलिण मुमगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्स पत्तोसर फुल्लोवचियं' बहूत्पलकुमुदन. लिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः केसर:-केशरपधानः फुल्ल विकशित रुपचिता इति बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीक महा. पुण्डरीकशतपत्रप्तहस्रपत्र केशरफुल्लोपचिता तां पुष्करिणी तथा-'छप्पयपरिभुः जमाणकमलं' षट् पदपरिभुज्यमान कमलाम् षटू एभ्रमरैः परिभुज्यमानानि तीर विषम उन्नत प्रदेशों से विहीन है सुख पूर्वक जिससे-होकर उस पुष्करणी (बावडी) में प्रवेश किया जासकता है 'आणुपुतुजायवप्प. गंभीरशीतलजलं' क्रमशः जो गहरी होती गई है जलस्थान जिसका बहुत गभीर है अत एव जिसका जल बहुत ही ठंडा हो रहा है, 'संछण्णपत्त. भिसमुणालं' जिसमें कमल पत्र और कृणाल ले जल ढका हुआ है वह उप्पलकुमुदणलिगभगसोगंधियपुंडरीय सयपत्तसहस्सपत्तकेसरफुलोचियं' जो विकसित अनेक उत्पलों से अनेक कुमुदों से अनेक नलिनों से सुन्दर और सुगन्धित अनेक पुण्डरीको ले, अनेक महापुण्डरीकों से और शतपत्रसहस्र पत्रों के प्रफुल्लित केशरों से युक्त हो જેના કિનારાએ ઉન્નત પ્રદેશ વિનાના અથતુ સમ સરખા હેય, કે જે પુષ્કરિણી (44)नी मह२ प्रवेश ४२१। सूप ५ ४ ४७ शय, तवा डाय तर 'आणुपुवसुजायवप्पगभीरसीतलजल' मश: 2631 थती आई हाय मने ove સ્થાન જેનું ઘણું જ ગંભીર અર્થાત ઉડે છે, અને તેથી જ જેનું પાણી ઘરા १ .२हेतु है।य, 'संछण्णपत्तभिसमुणाल' रेनी मनु पाथीभरा पत्र मने भृ या 15 रघु डाय, 'बहु उप्पलकुमुदणलिणसुभगसोगंधियपुडरीय महापुडरीय सयपत्तसहस्सपत्तकेसरफुल्लोवचिय' २ भावना मन भायी, અનેક કુમુદેથી, અનેક નલીથી, સુંદર અને સુગંધિત અનેક પુંડરીકેથી અનેક મહા પુંડરીકેથી અને ખીલેલા શતપત્ર અને સહસ્ત્રપત્રના કેશથી
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy