SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र. ३ उं. २ ३.२१ नारकाणां नरकभवानुभवननिरूपणम् ३०७ प्रथमे समये आश्विनमासे इत्यर्थः इह ऋतवः सूर्यऋच गृह्यन्ते ते च द्विद्विमासममाणा भवन्ति, यत उक्तम् -' एगंतरिया मासा' एकान्तरितौ मासौ एक मासमन्वरे मुक्ता द्वितीये मासे ऋतुः समाप्तिमुपैति । तथाहि प्रथमः मावृट् ऋतुर्भवति, स च एक ज्येष्ठमासमन्दरे मुक्त्वा द्वितीये आषाढमासे प्रावृड् ऋतु समाप्तिमुपैति । तथाहि - प्रथमः मावृद, ज्येष्ठाषाहरूपः द्वितीयो वर्षारात्रः श्रावणभाद्रपदरूपः तृतीयः शरत्, आश्विन कार्त्तिकरूपः चर्थी हेमन्तः मार्गशीर्षपौषरूपः पञ्चमो वसन्तः - माघ फाल्गुनरूपः षष्ठो ग्रीष्मः - चैत्र वैशाखरूपः । तदुक्तम् - "पाउस वासारतो सरओ हेमंतदसंवनिम्हो य । एए खलु छप्पिरिक जिणवर दिट्ठामए सिद्धा' 'पाडू वर्षारात्रः शरद् हेमन्तो वसन्तो ग्रीष्मश्च । एते खलु पत्र ऋतवो जिनवर दिष्टा मया शिष्टाः' इतिच्छाया' 'चरम निदाघकालसमयंसि वा' चरमनिदाघकालसमये वा, चरम निदाघकाळसमयो ग्रीष्म ऋतोरन्तिममासः - आषाढमासस्तस्मिन् चरमनिदाघकालसमये आश्विन मास में यहां ऋतु शब्द से सूर्य ऋतु का ग्रहण होता है । वे दो दो मासो की होती है-जैसे कहा है- 'एतरिया मासा' एक मास के अन्तर से दूसरे मास में ऋतु समाप्त होती है । यहां पहली ऋतु प्रावृट् माना गया है, वह एक ज्येष्ठ मास को छोडकर दूसरे आषाढ मास में समाप्त होता है अर्थात् पहला ज्येष्ठ आषाढ का प्रावृट् ऋतु दूसरा श्रावण भोद्रवद वर्षा ऋतु, तीसरा आश्विन कार्तिक शरत् ऋतु चौथा मार्गशीर्ष पौष हेमन्त, पांचवां माघ फाल्गुन वसन्त और छठा चैत्र वैशाख ग्रीष्म ऋतु होता है। कहा भी है- 'पाउसवासारतो' अथवा 'चरम निदाघकालसमसि वा' निदाघ- ग्रीष्म ऋतु के चरम अन्तिम અર્થાત્ આસે। મહિનામાં અહિયાં ઋતુ શબ્દથી સૂર્ય ઋતુ ગ્રહણ થાય છે. रमने ते सूर्य ऋतु मम्मे सासनी होय छे, म 'एग तरिया माखा' मे માસના અંતરથી બીજા મહીનમાં એક ઋતુ પૂરી થાય છે. અહિંયા પ્રવૃર્દૂ ઋતુને પહેલી માનવામાં આવેલ છે. તે પ્રાવૃત્ ઋતુ એક જેઠ માસને છેડીને ખીજા અષાઢ માસમાં પૂરી થાય છે. અર્થાત્ જેઠ અને અષાઢ એ માંસની પ્રાÇ ઋતુ, ખીજી શ્રાવણુ અને ભાદરવામાં વર્ષાઋતુ, ત્રીજી આસે અને ક્રાતિક એ બે માસમાં શરતૢ ઋતુ, ચેાથી માગશર અને પેાષ માસમાં હેમન્ત જંતુ, પાંચમી મહા અને ફાગણુ માસમાં વન્ત ઋતુ, અને છઠ્ઠી ચૈત્ર વૈશાખ भासभां ग्रीष्म ऋतु होय छे, छे ! 'पाउसवांसारतो' अथवा 'चरम निदाघकालत्रमयंसिवा' निदाघ ग्रीष्म ऋतुना यरभ हेत अन्तिम समये
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy