SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीकाप्र.३ उ.२ स.२० नारकाणां क्षुत्पिपासास्वरूपम् वेदयन्ति एवं यावद् वालुकाममायाम् ? पङ्कममायां पृच्छा गौतम ! शीतामपि वेदनां वेदयन्ति उष्णामपि वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति । ते बहुतरकाः ये उष्णां वेदनां वेदयन्नि ते स्वोकतरकाः ये शीत वेदनां पेदयन्ति धूमप्रभायां पृच्छा गौतम ! शीतामपि वेदनां वेदयन्ति उष्णॉमपि वेदनां वेदयन्ति नो शीतोष्णां वेदनां वेदयन्ति ते बहुतरकाः ये शीतवेदन वेन्यन्ति ते स्तोकतरका ये उष्णवेदनां वेदयन्ति । दमायां पृच्छा गौतम ! शीवां वेदनां वेदयन्ति नो उष्णां वेदनां वेदयन्ति, एवमधा सप्तम्याम् नवरं परमशीताम् ॥२०॥ ___टोका--'इमीसे णं भवे !' एतस्यां खलु भदन्त ! 'रयपप्पमाए पुढवीए' रत्नप्रभायां पृथिव्याम् 'नेरइया' नैरयिकाः 'रिसयं' कीशीस्- किमी कारिकाम् 'खुइप्पिवासं' क्षुत् पिपाप्ताम्-क्षुधां भोजनेच्छाम् पिपासा-मलेच्छास् 'पच्चणु भवमाणा' प्रत्यनुभवन्तः प्रत्येक क्षुध पिपासा च वेदयमानाः 'विहरंति' विहरन्ति-तिष्ठन्तीति प्रश्नः भगवानाह-गोयमा' इल्यादि, 'गोयया' हे गौतम ! 'एगमेगस्त ण रयणप्रभा पुढवी नेरइयल्स' एकैशस्य खलु रत्नप्रभा पृथिवी नैरयिकस्य 'असमाचपडवणाएं' असझावस्थापनश-असद्भावकल्पनया ये केचन पुद्गला वा उदधयो वा इति शेषः, 'सब्य पोग्गले बा सचो___ अप नारकों की क्षुधा और पिपासा आदि के स्वरूप का सूत्रकार कथन करते हैं___ 'इमीले णं भंते ! रयणप्पभाए पुढवीए नेइया के रिश्वयं पिलायं' 'इत्यादि । सूत्र ॥२०॥ टीकार्थ-गौतम!ने प्रभु से ऐसा पूछा है-'इमीले णं भंते ! स्थापनाए पुढवीए' हे भदन्त ! इस रत्नप्रभा पृथिवी में नैरयिक बैली क्षुधा और प्यास का अनुभव कहते हैं ? उत्तर प्रभु कहते हैं -गोषमा! एगमेग. स्सणं रयणप्पभा पुढवी नेरइयरस' हे गौतम ! एक रत्नप्रभा पृधिशी के नैरयिक के 'असम्भावपट्टवणाए' असत् कल्पना कर के 'लव्धपोराले હવે નારક ની સુધા અને પિપાસા તરસ વિગેરેના સ્વરૂપનું સૂત્રકાર ४थन ४२ छे. 'इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया केरिसय खुइप्पिवाय ४० ___टीआय-गौतमस्वामी प्रसुन मे पूछे छे । 'इमीसेणं भवे ! रयणप्पभाए. पुढवीए' सावन मा २त्नप्रभा पृथ्वीमा नेविटी वा ४२नी भूम भने तरसना अनुभव ४२ छ १ मा प्रश्नना उत्तरमा प्रभु ४३ छ 'गोयमा ! एगमेगस्मणं रयणप्पभा पुढवी नेरइयस्स' है गौतम । मे २त्नप्रभा पृथ्वीना नयि. धोनी 'असभावपटवणाए' मसत ४५ना श. 'सव्वपोगलेवा स्त्रयोदही वा' जो ३५
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy