SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ सू.१९ नारकाणामुच्छ्वासादिनिरूपणम् २६९ पुढवीए' शर्करामभायां पृथिव्याम् 'जहन्नेणं लिन्नि गाउयाई जघन्येन त्रीणि गव्यूतानि, 'उक्कोसेणं अधट्ठाई उत्कर्षेण अद्ध चतुर्थानि 'एवं अद्धद्धगाउयं परिहाया' एवमर्धाधगव्युतं परिहीयते परिहरणीयमित्यर्थः 'जाव अहेसत्तमाए' यावदधः सप्तम्याम् । तथाहि--३ बालुकापभायां जघन्येल-साईयोजनद्वयम्. उत्कण त्रीणियोजनानि, ४ पङ्कमभायां जघन्येम द्वे योजने, उत्कण सार्द्ध द्वे योजने, ५-धूम. प्रभायां जघन्येन सार्द्ध योजनमेकम् उत्कर्षेण द्वे योजने, ६-तमामभायां नारका जघन्येन एकं योजनम् उत्कर्षेण सार्द्ध मेक योजनं यावत् अवधिज्ञानेन जानन्ति पश्यन्ति च । अधः सप्तमपृथिव्यां नारकाः 'जहन्नेणं अद्धगाउयं' जघन्येनाई गव्य॒तम् 'उक्कोसेणं गाउयं' उत्कर्षेण गव्यूतमिति । सम्पति-नारकाणां समुद्धातं दर्शयितुमाह-'इमीसे णं' इत्यादि, 'इमीसे ण भंते ! रयणप्पभाए पुढवीए नेरइयाण' एतस्यां खलु भदन्त ! रत्नप्रभायां के पदार्थों को जानते हैं। 'सक्कर पभाए पुढवीए' हे भदन्त ! शर्कग. प्रभा पृथिवी के नैरयिक अवधिज्ञान से कितने क्षेत्र को जानते है और देखते हैं ? 'गोयमा! जहन्नेणं तिनि भाउयाई उक्कोसे णं अदूधट्ठाई हे गौतम! शर्कराप्रभा के नैधिक अवधिज्ञान से कम से कम तीन कोश तक के पदार्थों को जानते है और उत्कृष्ट से साढे तीन कोश तक के पदार्थों को जानते हैं । 'वं अद्धद्धमाउयं परिहायति' इस तरह अधः सप्तमी पृथिवी तक आधा आधा कोश कम करते जाना चाहिये. इस प्रकार से सप्तमी पृथिवी के नैयिक जघन्यसे आधे कोश तक के और उस्कृष्ट से एक कोश तक के पदार्थों को अपने अवधिज्ञान द्वारा जानते हैं। ___ अब समुद्घात का कथन करते है-'इमीले णं भंते । रयणप्पभाए ગૌતમ ! રત્નપ્રભા પૃથ્વીમાં નૈરયિકે ઓછામાં ઓછા ૩ સાડાત્રણ ગાઉ સુધીના પદાર્થોને અવધિજ્ઞાન નથી જાણે છે, અને ઉત્કૃષ્ટથી ચ ર ગાઉ સુધીના पहा न त छे. 'सक्करप्पभाए पुढवीए' . मगवन श सा पानी रयिती भवधिज्ञानथी टक्षा क्षेत्रने तो छ १ मन हे छ १ गोयमा ! जहण्णेण तिन्नि गाउयाई उक्झासेण' अद्ध द्वाई गौतम शरामा पृथ्वीना નૈરયિકો અવધિજ્ઞાનથી ઓછામાં ઓછા ત્રણ ગાઉ સુધીના પદાર્થોને જાણે છે. मन Bथा सा त्र 18 सुधीन। यहाान तो छ. 'एवं अद्धद्धगाउ' परिहायति' मा प्रमाणे अघासतभी पृथ्वी सुधी मधे मधे 16 छ। ४२ જવું જોઈએ. એ રીતે સાતમી પૃથ્વીના નૈરયિકે જઘન્યથી અર્ધા ગાઉ સુધી અને ઉકષ્ટથી એક ગાઉ સુધીના પદાર્થોને પિતાના અવધિજ્ઞાન થી જાણે છે. वे सभुधात द्वारनु ४थन ४२वामां मा छे. 'इमीसे ण भंते । रयण
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy