SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रमेrधोतिका टीका प्र. ३ सू.१ नैरयिकजीवनिरूपणम् षष्ठी गोत्रेण तमः प्रभा - एतदन्त पृथिव्याः ग्रहणं भवतीति । आळायकाचेत्थम् - 'तच्चाणं भंते ! पुढवी किं नामा कि गोता ? गोयमा ! नामेण सेळा, गोत्रोण वालयमा चउत्थी ते ! पुढवी कि नामा किं गोता ? गोयमा ! नामे अंनणा गोत्तेण पंकप्पा |४| पंचमाणं भंते! पुढवी किंनामा किं गोता ? गोयमा ! नामेगं रिट्ठा गोते धूमप्पा ५ । छट्टाणं भंते! पुढवी कि नामा किं गोता ? गोयमा ! नामेणं मघा गोत्रोणं तमप्यमा ।६ सत्तमाणं भंते ! पुढची किं नामा कि गोत्ता ? गोयमा ! नामेणं माघवई गोत्तणं तमनमप्यमा ७।' इवि व्याख्या- 'तच्चाणं भंते! पुढवी' तृतीया खलु भदन्त ! पृथिवी 'किं नामा किं गोत्ता पत्रता' किं नाम्नी कि गोत्रा च प्रज्ञप्ता १ भगवानाह - हे गौतम | नाम्ना शैला गोत्रेण बालुकाममा, बालुकायाः मभा बाहुल्यं यत्र सा वालुका बहुलेत्यर्थः 'चउत्थी भंते! पुढवी' चतुर्थी खल भदन्त ! पृथिवी 'किं नामा किं गोत्ता पत्ता' किं नाम्नी किं गोत्रा च प्रप्ता भगवानाह - हे गौतम! नाम्ना अञ्जना गोत्रेण पङ्कपमा पङ्कस्य प्रभा - बाहुल्यं यत्र सा पङ्कभा पङ्कवहुलेत्यर्थः 'पंचतीर्ण भंते! पुढवी' पञ्चमी खल भदन्त । पृथिवी 'किं नामा कि गोत्ता पन्नत्ता' कि गोत्र है । आलापक इस प्रकार होते हैं- जैसे- 'तच्चाणं' इत्यादि । 'तच्चाणं भंते! पुढवी कि नामा कि गोत्ता' हे भदन्त ! तृतीय पृथिवी का क्या नाम है और कौन गोत्र है ? उत्तर में प्रभु कहते हैं 'गोयमा' तृतीय पृथिवी नाम से शेला है और गोत्र से बालुका प्रभा है क्योंकि बालुका की प्रभा बाहुल्य यहां पर है 'वस्थीणं भंते! पुढवी कि नामा किं गोता' हे भदन्त । चतुर्थी पृथिवी किस नाम वाली और किस गोत्र वाली है ? उत्तर में प्रभु कहते हैं - 'गोयमा' हे गौतम! चतुर्थी पृथिवी नाम से तो अञ्जना है और गोत्र से पङ्कप्रभा है क्योंकि पङ्क कीचड का बाहुल्य यहां रहता है 'पंचमीर्ण भंते । पुढवी' हे भरन्त ! पांचवीं भडे ' तच्चाणं' छत्यादि 'तच्चाणं भंवे ! पुढवी किं नामा किं गोत्ता ' હે ભગવન્ ત્રીજી પૃથ્વીનું શુ નામ છે ? અને તેનુ ગેાત્ર શુ છે ? આ प्रश्नना उत्तरभां अलु गौतम स्वामीने अछे 'गोयमा !' हे गौतम! श्रील પૃથ્વીનું નામ શૈલા છે. અને તેનુ' ગાત્ર વાલુકાપ્રભા' છે કેમકે તેમાં વાલુકાની अलानु अधियाशु रहे छे, 'चउत्थी णं भंते! पुढवी किं नामा किं गोत्ता' હે ભગવન્ ચેાથી પૃથ્વીનું શુ નામ છે? અને તેનુ' ગાત્ર શુ છે ? આ પ્રશ્નના उत्तरमा अनु ! 'गोयमा ! ' ' हे गौतम! थोथी पृथ्वीतुं नाम संनना ' એ પ્રમાણે છે. અને તેનુ' ગાત્ર ‘ પકપ્રભા ' છે, કેમકે તેમાં પંક એટલે કે अहवतु अधिङ पालु रहेतुं छे. ' पंचमीण भंते ! पुढवी ' हे भगवन् पांयभी •
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy