SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिको टीका प्र.३ उ.२ लू.१७ नारकजीवोत्पातनिरूपणम् आलापप्रकारस्तु 'इमीसे गं भंते ! सक्करप्षमाए पुढवीए नरना कि मया पन्नचा' इत्यादि, एवं क्रमेण तमस्तमान्तपृथिव्यामालापप्रकारः स्वयमेवोहनीय इति ।१६॥ सम्मति-नारकजीवानामुपपातं दर्शयितुमाह-'इमीसे णं' इत्यादि, ___ मूलम्-इमीसे णं भंते ! रयणप्पसाए पुढवीए नेरइया कओहिंतो उववज्जति किं असणीहितो उपबति सरीसिवे. __ हिंतो उववज्जंति पक्खीहितो उववज्जति चउप्पएहितो उवव ज्जति उरगहितो उववज्जति इत्थियाहिंतो उववज्जति मच्छमणुएहितो उक्वज्जति ? गोयमा अलपणीहितो उपबति जाव मच्छमणुएहितो उबवज्जति लेसासु इमाए गाहाए अणुगंतवा असण्णी खलु पढसं, दोच्चं च स्तरीलदा तइय पक्खी। सीहा जंति अत्थि, उरगा पुण पंचमि जति ॥१॥ छट्टिं च इस्थियाओ मच्छा सणुशाय लामि जति । जाव अहे सत्तमाए पुढवीए नेरड्या णो असणीहितो उववज्जति जाब जो इत्थियाहिलो उवबज्जति सच्छसणुस्तहितो उववज्जति ॥ इमीले णं संते! स्थणप्पभाए पुढवीए गेरइया एकं समएणं केवइया उक्वज्जति ? गोयला ! जहानेणं एक वा दो वा तिलि बा उक्कोलेणं संखेज्जा वा असंज्जा वा उपवज्जति । एवं जार अहे लतमाए। इसीसे संत! रथणप्पभाए घुटनीए लेरड्या रूलए सनए अवहीरसाणा अबहीरमाणा केवइयं कालेणं अपहिया लिया ? भोयमा! तेणं असं. पर्यन्त पृथिजियों के आलापक स्वयं उद्भावित कर लेना चाहिये जैसे. 'इमीले णं भंते ! सक्करप्पभाए पुढवीए नरमा किं मघा पत्ता इत्यादि सूत्र ॥१६॥ પૃથ્વીના નારકાવાસના પ્રકરણમાં કહ્યા પ્રમાણે જ તમતમાં પૃથ્વી પર્યન્તની पृथ्वीयाना माताजी स्वयं मनावी सभा मे. रेमो 'इमीसे णे भवे । सकरप्पभाए पुढवीए नरगा किसया पण्णत्ता' त्याहि ॥ सू. १६ ॥
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy