SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्यौतिका टीका प्र. ३ उ. २ सं.१५ नरकावासानां विशालत्वनिरूपणम् २०३ जम्बूद्वीपस्य प्रमाणं संगृहीतम् एतदेव प्रदर्शयति- 'देवे णं' इत्यादि, 'देवेणं' देवः खलु कल्पितः 'महिडिए जाव महाणुभागे' महर्द्धिको यावन्महानुभागः तत्र महतीऋद्धिः विमानपरिवारादिका विद्यते यस्य स महर्द्धिकः, तथा - महाद्युति शरीरा भरणविषया यस्य स महाद्युतिकः तथा महाबलः- महद् बलं शरीरः प्राणो यस्य स महाबलः, तथा - महायशाः महद्यशः - ख्यातिर्विद्यते यस्य स महायशाः तथा 'महे सक्खे' महेश:- महान् ईश: ईश्वर इत्याख्या यस्य स महेशाख्यः अथवा ईशन मीशः भावे घञ् प्रत्यये ऐश्वर्यमित्यर्थः ततः ईवन मैश्वर्यम् आत्मनः ख्याति अन्तभूतयतया ख्यापयति यति स ईशारूपः महांश्चासौ ईशाख्यश्चेति महेशाख्यः अथवा - 'महासोक्खे' महासौख्यः, महत्सौख्यं यस्य प्रभूतोदयवशात् स महासौख्यः तथा - 'महाणुभागे' महानुभागः - महान अनुभागो विशिष्ट वक्रयादिकरणके उपमित करने के लिये यहां पहले जम्बूद्वीप के प्रमाण संग्रह किया गया है। इसी बात को मन्त्रकार प्रकट करते हैं- 'देवेणं' इत्यादि । 'देवेण' were are महाणुभावे जाव णामेवत्ति कटु इमं केवलकप्पं जम्बूद्दीचं दीवं तिहिं अच्छरानिवारहिं तिखत्तखुत्तो अणुपरियहिप्ताणं स्वत्रमागच्छेज्जा । ऐखे हल जम्बूद्वीप को कोई विमान परिवार आदि महती ऋद्धिवाला शरीर आभरण की महाद्युतिवाला बहुत अधिक शारीरिक बलवाला, बहुत बडी ख्यातिवाला, तथा - 'महासक्खे' एवं जिसकी ख्याति 'वह बहुत बडा ऐश्वर्यवाला है ऐसी हो रही है अथवा 'महालोक्खे' महासुख वाला 'महाणुभागे' विशिष्ट वैक्रियादि करने की अचिन्त्य शक्तिवाला, ऐसा देव यावत् तीन चुटकी . છે, અને કેટલાક નરકાવાસાનું ઉલ્લંઘન નથી પણ કરી શકતા. એટલા માટા તે નરકાવાસે છે. આ પ્રમાણુને પહેલાં ઉપમિત (ઘટાવા) કરવા માટે પહેલાં અહિંયાં જમૂદ્રીપના પ્રમાણુનેા સગ્રહ કરેલ છે હવે સૂત્રકાર એજ વાત 'देवेण' त्यिाहि सूत्रपाठ द्वारा अरे छे. 'देवेण' महढिए जाव महाणुभावे जाव इणामेव इणामेवत्ति कट्टु इम केवलकप्प' जंबूदीव दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं इव्वमागच्छेज्जा' येवा माजूद्रीपते हैं। विमान परिवार विगेरे भोटि ઋદ્ધિવાળા, શરીર આભૂષણુની મહાદ્યુતિવાળે, અત્યંત વધારે શારીરિક બળ वाणी, अत्यंत भेटण्यातिवाणी, तथा 'महासक्खे' लेनी ज्याति 'माया भोटा सैश्वर्य वाणेो छे. शेवी होय अथवा 'महासोक्खे' भासुमवाणी 'महाणुभागे'
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy