SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९९ प्रमेययोतिका टीका प्र. ३ उ.२०१५ नरकावासानां विशालत्व निरूपणम् सर्वक्षुल्लको वृत्तस्तैलापूपसंस्थानसंस्थितो वृतो रथचक्रशर संस्थान संस्थितः घृतः पुष्करकर्णिका संस्थानसं स्थितो वृत्तः परिपूर्ण चन्द्रसंस्थानसंस्थितः एकं योजनशतसहस्रमायामविष्कम्भेण यावत् किञ्चिद्विशेषाधिकः परिक्षेपेण, देवः खलु महद्धिको यावन्महानुभागो याचत् एतदेव एतदेवेति कृत्वा इमं केवलकल्पं जम्बूद्वीपं द्वीपं त्रिभिरप्सरसोनिपातैः त्रिसप्तकृत्वो ऽनुपरिवर्त्य हञ्चपागच्छेत् स खलुदेव: तयोत्कृष्टया त्वरितया चपळया चण्डा शीघ्रया उद्धृतया जवनया छेकया दिव्यया देवगत्या व्यतिव्रजन् व्यत्विजन जघन्येन एकाईना द्वयवा त्र्यहं वा, उत्कर्षेण षण्मासान् व्यतिव्रजेत् तत्रैककान् व्यतिव्रजेत् तत्रैवान् नो व्यतिव्रजेत्, एतावन्तो महान्तो गौतम । एतस्यां रत्नममायां पृथिव्यां नरकाः मज्ञप्ताः । एवं यावदधः सप्तम्याम् । नरमधः सप्तम्याम् । अस्त्येककं नरकं व्यतिव्रजेत् । अस्त्येककान् नरकान् नो व्यतिव्रजेत् ॥१५॥ टीका--' इमी से णं भंते' एतस्यां खलु भदन्त ! ' रयणप्पमाए पुढचीए गरगा' रत्नप्रभायां पृथिव्यां नरका: 'के महलिया पन्नत्ता' नरका नरकावासाः कियन्महान्तः कियत्ममाणा महान्तः प्रज्ञताः- कथिताः, पूर्व हि असंख्येययोजन विस्तृता नरका इति कथितम्, तच्चासंख्येयत्वं नावबुद्ध्यते इति पुनरपि कृतः प्रश्न इति । अत एव अत्रोत्तरं भगवान उपमया कथयति - 'गोयमा' इत्यादि, ro सूत्रकार नरकावासों के महत्व का कथन करते हैं 'इमीसे णं भंते! रयणप्पभाए पुढचीए नरका के महालया - ' इत्यादि ॥ १५ ॥ टीकार्थ- 'इमी से णं भंते! रयणप्पभाए पुढबीए' हे भदन्त ! इस रत्न - प्रभा पृथिवी में 'नरना' जो नरकावास हैं वे 'के महालया पनत्ता' कितने बडे हैं ? यद्यपि पहिले असंख्यात योजन के बिहार वाले नरकावास है ऐसा कह दिया गया है । परन्तु वह असंख्येयता क्या है इस बात को समझाने के लिये ही यह प्रश्न किया गया है । प्रभुश्री उपमा द्वारा હવે સૂત્રકાર નરકાવાસેાની મેાટાઇનું કથન કરે છે. 'इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका के महालया' त्याहि टीडार्थ - 'इमीसे णं भंते ! रयणप्पभाए पुढवीए' हे भगवन् ! या रत्न प्रमापृथ्वीमा 'नरगा' ? नरवासी छे, ते मधा 'के महालया पन्नत्ता કેટલા વિશાળ છે ? જો કે પહેલાં અસખ્યાત ચૈાજનના વિસ્તારાળા નરકાવાસેા છે, તેમ કહી દેવામાં આવેલ છે. પરંતુ તે અસભ્યેય પક્ષુ શું છે ? એ વાત સમજાવવામાટે જ આ પ્રશ્ન પૂછવામાં આવેલ છે.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy