SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Réé जीवामिगमसूत्रे चिरविनष्ट कुणिमव्यापन्न दुरभिगन्धः, अशुचिविलीन विगतवीभत्सदर्शनीयः कृमिजाला कुळ संसक्तः । भवेयुरेतद्रूपाः स्याद् ? नायमर्थः समर्थः गौतम । एवस्यां खल रत्नप्रभायां पृथिव्यां नरका इतोऽनिष्टतरा एवं अकान्ततरा एवं यावदमनोऽमतरा एव गन्धेन मझप्ताः । एवं यावदधः सप्तम्यां प्रथिव्याम् । एतस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः कीदृशाः स्पर्शेण घज्ञप्ताः ? गौतम ! तद यथा नामकम् 'असि पत्रमिति वा क्षुरपत्रमिति वा कदम्बचीरिकापत्रमिति वा शक्त्यग्रमिति वा कुन्ताग्रमिति वा तोमरायमिति वा शूलाग्रमिति वा ळगुडायमिति वा, सिण्डिपालायमिति वा चिलाप इति वा कपिकच्छुरिति वा वृश्चिकपटक इति वा अङ्गार इति वा ज्वालेति वा सुम्सुर इति वा अचिरिति वा, अलादमिति वा शुद्धाग्निरिति वा भवेयुरेतद्रूपाः स्यात् ? नायमर्थः समर्थ, गौतम 1 एतस्यां रत्नप्रभायां पृथिव्यां ना इतोऽनिष्टतरा व यावदमनiseaराएव स्पर्शेण प्रज्ञा', एवं यावदधः सप्तस्यां पृथिव्या मिति | ० ||१४|| टीका- 'इसीसे णं भंते ! रचणप्पभाए पुढवीए' एतस्यां खलु भदन्त ! रत्नप्रमायां पृथिव्याम् 'नेरइया केरिया कण्णं पद्मया' नरकार कीदृशाः किं रूपाः वर्णेन प्रज्ञप्ताः - कथिताः ? नरकाणां वर्णः कीदृशो भवतीति मनः भगवानाह - 'गोयमा' इत्यादि, 'गोपमा' हे गौतम | 'काला' काला:! अब सूत्रकार इन नरकावासों के वर्णगन्ध और स्पर्श कैसे हैंइसका वर्णन करते हैं- C 'इमीले ण भंते ! रखनन्नभार पुढचीए - हरपादि सू० ॥१४॥ टीकार्थ - यहां गौतमने प्रभुश्री से ऐसा पूछा है- 'हमी से णं भंते । रयणप्पभाए पुढचीए नेरवा केरिसया पण्णेणं पन्नसा' हे भदन्त । इस रनप्रभा पृथिवी के नरकावास कैसे वर्ण वाले कहे गये हैं ? 1 अर्थात् रत्नप्रभा पृथिवी के तरकों का वर्ण केसा है ? इसके उत्तर में प्रभु कहते हैं । હવે સૂત્રકાર આ નરકવાસોના વર્ણ, ગ, અને સ્પર્શ કેવા છે. ? તેનું वन रे छे. - ' इमी से णं भते ! रयण पभाए पुढवीए' छत्याहि टीअर्थ -मा सूत्रद्वारा गौतमस्वाभीमे अलुते मेवु णं भवे ! रयण'पभाए पुढवीर नेरइया केरिया कण्णेण આ રત્નપ્રભા પૃથ્વીના નરકાવાસ કેવા વર્ણવાળા કહેલા છે ? અર્થાત્ રત્નપ્રભા પૃથ્વીના નરકાના વર્ણ કેવા છે ? अलु उडे छे है-'गोयमा ! काला कालाभासा, गंभीरलोमहरिस्रा, भीमा, छ्यु छे - 'इमीसे पन्नत्ता' हे भगवन् આ પ્રશ્નના ઉત્તરમાં
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy