SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ जीवामिगमध्ये सहस्त्राणि दोनिजोयणसए सत्तावीसाहिए वे योजनशते सप्तविंशत्यधिके 'सिनि. फोसेय' अयः क्रोशाः 'अट्ठावीसं धणु तय' अष्टाविशं धनुश्शतम् 'तेरस अंगुलाई त्रयोदशाइगुलानि 'अद्वंगुलं य किंचि विसेसाहिय' अर्दागुलश्च फिश्चि द्विशेषा. धिकम् 'परिक्खेवेणं पन्नत्ते' परिक्षेपेण प्रज्ञस्तः कथित इति । 'तत्य णं जे ते असंखेज्ज वित्थडा' तत्र खलु ये ते असंख्ये यविस्तृताः 'ते णं असंखेन्नाई जोयणसहस्साई आयामविक्रखंभेणं' ते खलु असंख्येयविस्तता नरकाबासाः असं ख्येशानि योजनसहस्राणि आयामविष्कम्भेण 'असंखेज्जाई जोयणसहस्पाई परिक्खेघेणं पन्नत्ता' असंखपेयानि योजनसहस्राणि परिक्षेपेण पहप्ताफथितास्ते नरकावासा इति ॥मू०१३॥ सम्पति-नरकाबासानां वर्णगन्धस्पर्श प्रतिपादनार्थमाइ-'इयोसेणं इत्यादि, __ मूळम्-इमीसे गं भंते ! रयणप्पभाए पुढवीए नेरइया केरिसया वण्णेणं पन्नत्ता ? गोयमा ! काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणया परमकिण्हा वपणणं पन्नत्ता, एवं जाव अहे सत्तमाए । इमीसे णं भंते ! रयणप्पभाए पुढ वीए नरगा केरिसगा गंधेणं पन्नत्ता? गोयमा! से जहा इसकी परिधि-'तिन्नि जोधणसयसहस्सा सोलसमहस्साई दोनिजोधणसए सत्तावीसाहिए तिन्ति कोलेय अट्ठावीसं धणुमयं तेरस अंगुलाई अद्धगुलं च किंचि बिखेलाहियं तीन लाख सोलह हजार दो सौ लत्ताईस योजन तीन कोश, एक सौ अट्ठाईस धनुष, साढे-तेरह अंगुल से कुछ अधिक है तथा-'तत्थ णं जे ते असंखेज्ज जोयण विस्थडा' जो नरक असंख्यात योजन के विस्तार वाले है-वे चार है वे असंख्यात हजार योजन के लम्बे चौडे हैं। तथा-इनकी परिधि भी असंख्यात हजार योजन की है। सूत्र ॥१३ । वाणु छे. तथा तनी परिधि 'तिन्नि जोयणम इस्साई सोलससहस्साई दोन्नि जोयणसए सत्तावीसाहिए तिन्नि कोसेय अदावीस धणुमय तेरसगुलाई अद्धगुलं च किंचि विसेखाहिय' त्रय वाम सोप २ असो सत्यापीस यापन ત્રકસ એકસો અઠયાવીસ ધનુષ સાડાતેર આગળથી કંઈક વધારે છે. તથા । 'तत्थ णं जे ते अस खेज्जजोयणवित्थडा' तमा न२४ असभ्यात यानना વિસ્તાર વાળા છે. તે ચાર છે. તે અસંખ્યાત જનની લંબાઈ પહોળાઈ વાળે છે. તથા–તેની પરિધિ પણ અસંખ્યાત હજાર જનની છે. સૂક–૧all
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy