SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्रे १८० सन्ति ते आवलिका प्रविष्टा एव न तु आवलिका वाह्याः आवलिका प्रविष्टा अपि काळमहाकालादयः पञ्चैव नाधिकाः, तत्र मध्ये अप्रतिष्ठाननामाभिधानो नरकेन्द्रो वृत्ताकारः, सर्वेपामपि नरकेन्द्राणां वृत्ताकारत्वात् शेषास्तु चत्वारः काळमहाकालरौरवमहारौरवाः पूर्वादिषु दिक्षु वर्तमानास्ते च व्यस्राः, अतएवोक्तं वृत्तश्च व्यस्रावेति । सम्प्रति-नरकावासानां वाहल्यप्रतिपादनार्थमाह-' इमी से णं' इत्यादि, 'इमी से णं भंते! रयणभाए पुढवीए' अस्यां खलु भदन्त ! रत्नप्रभायां पृथिव्याम् 'नरगा केवइयं बाहल्लेणं पन्नत्ता' नरकाः कियत्काः बाहल्येन वहळस्य भावो बाल्यं पिण्डभावः तेन बाहल्येन प्रज्ञप्ताः कथिताः ? इति नरकवाल्यविषयकः प्रश्नः सूत्रे 'केवइयं' इति प्राकृतत्वादेकवचनम्, भगवानाह - 'गोयमा' इत्यादि, में जो नरक हैं वे आवलिका प्रविष्ट ही है आवलिको बाह्य नहीं हैं। आवलिका प्रविष्ट होने पर भी वे पांच ही है अधिक नहीं । इनमें जो अप्रतिष्ठान नामक नरकावास है वह इनके मध्य में है और यह गोलाकार वाला है क्योंकि जितने भी नरकेन्द्र हैं वे सब गोल आकार वाले ही होते हैं। बाकी के और जो चार नरकावास हैं-काल, १ महाकाल, २ रौरव ३ और महा रौरव ४ ये पूर्व आदि चार दिशाओं में हैं । अब सूत्रकोर नरकावासों की मोटाई प्रकट करते हैं - इसमें गौनम ने प्रभु से ऐसा पूछा है- 'इमी से णं भंते । रयणभार पुढवीए' हे भदन्त ! इस रत्नममा पृथिवी में 'नरणा' जो नरक हैं वे 'केवहयं बाहल्लेणं पत्ता' कितनी मोटाई वाले कहे गये है ? उत्तर में प्रभुश्री कहते हैं - उत्तर - 'गोयमा ! તે આવલિકા પ્રવિષ્ટ જ છે. આવલિકા બાહ્ય નથી આલિકા પ્રવિષ્ટ હાવા છતાં પણ તે પાંચ જ છે. વધારે નથી તેમાં જે પ્રતિષ્ઠાન નામનું નરકેન્દ્ર छे. ते मानी मध्यभां हे अने ते गोण आश्वाणु हे प्रेम-भेटला નરકેન્દ્રો છે. તે અધા ગોળ આકારવાળા જ હાય છે. બાકીના ખીજા જે ચાર નરકાવાસો છે. જેમકે-કલ ૧ મહાકાલ ૨, રૌરવ ૩ અને મહારૌરવ ૪ ચારે પૂર્વ વિગેરે ચારે દિશાઓમાં છે. આ હવે સૂત્રકાર નરકાવાસેાની વિશાળતા પ્રગટ કરે છે.-તેમાં ગૌતમસ્વામી એ પ્રભુને એવું પૂછ્યું છે કે 'इमीसे णं भंते ! रयणप्पभाए पुढवीए' हे भगवन् ! या रत्नप्रभा पृथ्वीभां 'नरगा ? नरहै छे. ते 'केवइयं वाइल्लेगं पन्नत्ता', डेंटली विशालता वाणा કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે છે કે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy