SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.२ १.१२ कस्यां पृथिव्यां कति नरकाबासा' १६९ कियन्तः अनुत्तरा महन्महालया महानरकाबासाः प्रज्ञप्ता इति प्रश्नः भगवानाहहे गौतम ! अधः सप्तभ्याः पृथिव्या अष्टोत्तर योजनशतसहस्रबाहल्याया उपरितनभागे बिपञ्चाशद् योजनसहस्त्राणि अवगायाधस्तादपि अत्रिपञ्चाशद् योजनसहस्राणि वर्जयित्वा मध्ये त्रिषु योजनसहनेषु अत्र खलु अधःसप्तमी पृथिवी नैरयिकाणां पश्चात्ता महन्महालया हानिरयाः प्रज्ञप्ताः तद्यथा कालों महाकालो रौरयो बहारोस्लो मोऽप्रतिष्ठानमामकः। ते खलु महानरका अन्तर्मध्य भागे वृत्ताकारा याबदशुभा महानाकेषु वेदना इति । ___ रत्नप्रभादि पृथिवीनों बादल्यपरिमाण-तद्गत नरकाचा योग्य माध्यमिक शुषिरभागपरिमाणलरावाससंरूपाषादका इशाश्चतस्लो गाथा: सन्तितथाहि-असीयं वत्ती अठावीसं तहेश वीसं च । अट्ठारस सोलसगं अटुसरखेच हे हिमया ॥१॥ अडसत्तचत्तीसं छत्रीसं चेव सयसहसं तु । अट्ठारस सोलसगं चोदव पहियं तु छट्टीए ॥२॥ अतिवृष्ण सहस्सा उरि अहे बज्जऊणतो भणिया । मज्झे वितु सहस्तेषु होति निश्या तमतमाए ॥३॥ तीसाय पणवीला पण रस चेक सय सहस्साई। दिल्लि य पंचूोग पंचेन अणुचरा निस्या' ॥४॥ अशीतं द्वात्रिंशतमष्टाविंशतं तव विंशतं च। अष्टादशं षोडशकमष्टोत्तरसेवाधस्तना, ॥१॥ अनेन क्रमशो रस्नमादीनां पाहल्यमानं कथितम् तथा अष्ट सप्ततिश्च निशव षड्विंशतिश्च शतसहसं तु । अष्टादश पोडशक चतुर्दशमधिक तुषष्ठयाम् ॥२॥ 'असीयं यत्तील-इत्यादि ॥१॥ "अडससच तील इत्यादि ॥२॥ "अद्धति सहस्सा" इत्यादि ॥३॥ "तीला व पणनीता" ॥४॥ इन चारों गाथाओं का अर्थ स्पष्ट है उनमें प्रथम गाथा में सातों 'असीय बत्तीसं' इत्याह ॥ १ ॥ 'अडसत्तरच तीस त्याहि ॥ २ ॥ 'अद्धतिवण्ण सहस्ला' याहि ॥ ३ ॥ 'तीसाय पणवीसा' छत्याहि ॥ ४ ॥ આ ચારે ગાથાઓને અર્થ સ્પષ્ટ જ છે. તેમાં પહેલી ગથામાં સાતે जी०, २२
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy