SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ उ. २ सू.१२ कस्यां पृथिव्यां कति नरकावासा: 'अहे सतमार णं भते ! पुढवीए अट्टोचर जोयणसय सदस्सबाहल्लाए उरिं केवइयं ओगाहित्ता, हेट्ठा के त्रयं वज्जेता मज्झे केवre केवहया अणुतरा, महमहालया महानरगावासा पन्नत्ता ? गोयमा ! अहे सतमार पुढचीए अदुत्तर जोयणसय सहस्स वाइल्लाए 'उवरिं अद्धतेवरणं जोयणसहस्साई ओगाऐसा हा वि अद्धतेवण्णं जोयणसहस्साई वज्जिता मझे तिसु जोयणसहस्सेसु प्रस्थ णं अहे सत्तम पुढची नेरइयाणं पंच अणुत्तरा महइमहाला महा निरया पनता तं जहा - काले महाकाले रोरुए महारोरुए मज्झे अप्पाट्टाणे, ते णं महानरगा अंतो वट्टा जाव असुभा नरगेसु वेयणा' || १६७ छाया - शर्करामभायाः ख भदन्त ! पृथिव्याः द्वात्रिंशत्सहस्त्रोत्तर योजन - शतसहस्राल्ययुकाया उपरितनभागे कियदवशाद्य अधस्ताद् वर्जयित्वा मध्ये एव कियत्ममाणं क्रियन्ति नरकाचासशतसहस्राणि प्रज्ञप्तानि, भगवानाह - हे गौतम ! शर्कराममायाः खलु पृथिव्या द्वात्रिंशत्सहस्रो चरयोजनसह सत्रा हल्यो येताया उपरि एकं योजनसहस्रमवगाह्यधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये त्रिंशत्सहस्रोत्तरयोजनशतसहस्र. अत्र खल शर्करामभा पृथिवी नैरयिकाणां योग्यानि विंशति र्नरकावासशतसहस्राणि भवन्तीत्याख्यातं तीर्थकरैः, ते खलु नरका अन्त मध्यभागे वृत्ताकारा यावदशुभा नरकेषु वेदना । बालकाभायाः खलु भदन्त ! पृथिव्या अष्टाविंशत्युतर योजनशतसहस्रवाहल्याया उपस्तिनमागे कियदवगाह्याधस्तात् कियद्वर्जयित्वा मध्ये कियत्प्रमाणं །י अधः सप्तमी पृथिवी की मोटाई एक लाख आठ हजार योजन की है इसमें से ऊपर नीचे के साढेवावन- सादेवाचन ५२||) हजार योजन प्रमाण क्षेत्र को छोडकर बीच के तीन हजार योजन क्षेत्र में पांच महा नरकाचास हैं। ये नरकावास बहुत ही अधिक विशाल हैं । इनके नाम काल, महाकाल रौरव महारौरव और अप्रतिष्ठान हैं अप्रतिष्ठान सब के मध्य में हैं पृथिवियों के बाहल्य के परिमाण को नरकावास के स्थानभूत मध्य भाग के परिमाण को और नरकावासों की संख्या को प्रकट करने वाली ये चार गाथाएँ हैं— અધઃસપ્તમી પૃથ્વીની વિશાળતા એક લાખ આઠ હજાર ચેાજનની છે. તેમાંથી ઉપર નીચેના સાડા ખાલન સાડા બાવન હજાર ચૈાજન પ્રમાણવાળા こ ક્ષેત્રને છેાડીને વચલા ત્રણ હજાર ચૈાજનના ક્ષેત્રમાં પાંચ મહા નરકાવાસે આવેલા છે. આ નરકાવાસેા ઘણાજ વધારે વિશાળ છે. તેના નામે આ પ્રમાણે ४. अस १, महाभस २. शैव उ, महारौरव ४ भने अप्रतिष्ठान प, ते પૈકી અપ્રતિષ્ઠાન નામનું નરકાવાસ સૌની મધ્યમાં છે પૃથ્વીચેાના માહત્યના પિરમાણુને તથા નરકાવાસના સ્થાનભૂત મધ્યભાગના પરિમાણુને અને નરકાવાસેાની સખ્યાને બતાવવા વાળી આ નીચે આપેલ ચાર ગાથાઓ છે.
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy