SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ २.२ सू.१२ कस्यां पृथिव्यां कति नरकावासाः १५३ स्थानपदानुसारेण । यत्र यद् बाहल्यं यन यावन्ति वा नरकाबासशतसहस्राणि यावदधः सप्तम्या: पृथिव्याः अधः सप्तम्याः मध्ये कियत् कति अनुत्तरा महन्महालया महानिरयाः प्रज्ञप्ता एवं व्य व्याकतव्यमपि तथैव ॥१२॥ टीका--'कइणं मंते !' कति-कित्संख्षकाः खलु भदन्त ! 'पुढवीओ' पृथिव्यः पन्नताओ' प्रज्ञप्ता:-कथिताः, यद्यपि पृथिव्या संख्या पूर्व कथिता एव तथापि एतद्विषये किञ्चिद्विशेषपभिध'तुं पुनः भवचनम्, तदुक्तम्--- 'पुचभणियं पिज पुन भन्नड तस्थ कारण मस्थि । पडि से होय अणुण्णा कारण विसेसोवलंभो वा ॥१॥ पूर्वमणितमपि यत् पुन भरते तत्र कारणमस्ति। भतिषेधे नुज्ञा कारणविशेषोपलम्मश्चेतिच्छाया॥ यत्र पूर्व प्रतिपादितस्यैव पुनः क्षयनं क्रियते तत्र प्रतिषेधानुज्ञाकारणविशेपाणां वा उपलरमा ज्ञातव्य इति प्रश्ना, अगामाह-'गोयामा' इत्यादि, गोयमा दुस। उद्देशे का प्रारंभतृतीय प्रतिपत्ति प्रथम उद्देशक खलास हुआ अब सूत्रकार द्वितीय उद्देशक प्रारम्भ करते हैं। इसमें किल पृथिवी के क्षित प्रदेश में कितने नरकावास है इस विषय का प्रतिपादन करते है। 'कह ण भंते ! पुढचीओ पन्नत्ताओ-इत्यादि ॥ टीकार्थ-गौतमतले प्रभुले देला पूछा है-'कह णं भंते ! पुढवीभो पण्णत्ताओ' हे भदन्त ! पृधिशीयां हिलनी कही गई है ? यद्यपि पृथिवि., यों की संख्या के सम्बन्ध में कथन पहिले किया जा चुका है-परन्तु यहां जो इस विषय में पुनः प्रश्न किया गया है यह इसमें विशेषता प्रतिपादन करने के लिये किया हैतदुक्तम्-'पुन्छ भणियपि' इत्यादि __elan शान प्रारमત્રીજી પ્રતિપત્તીને પહેલે ઉદ્દેશ સમાપ્ત કરીને હવે સૂત્રકાર બીજા ઉદેશાને પ્રારંભ કરે છે. આ બીજા ઉદ્દેશામાં કઈ કઈ પૃથ્વીના કયા પ્રદેશમાં કેટલા નરકાવાસે છે ? આ વિષયનું પ્રતિપાદન કરે છે. 'कइण भते ! पुढवीओ पण्णत्ताओ' छयालि ट -गीतमस्वामी प्रसुन येवु छे छे, 'कणं भंते ! पुढवीओ पण्णत्ताओ' 8 भगवन् पृथ्वीय। ४८दी वाम मावी छ ? ने पृथ्वीयोनी સંખ્યાના સંબંધમાં પહેલા કથન કરવામાં આવેલ છે પરંતુ અહિંયાં આ સંબંધમાં જે ફરીથી પ્રશ્ન કરવામાં આવેલ છે, તે તેમાં વિશેષપણાનું પ્રતિપાદન કરવા માટે કરેલ છે. ४ घुछे 'पुच भणियापि' त्याla जी० २०
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy