SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ २.११ सप्तापि पृथ्वीनां परस्परापेक्षया बाहल्यम् १५१ पोडशसहस्रोत्तरलक्षयोजनमानत्वात् सप्तम्यास्तु अष्टसहस्रोत्तरलक्षयोजनमानत्वात् तथा विस्तारेण न तुल्या किन्तु विशेषहीना न संख्येय गुणहीनेति । 'सेवं भंते ! सेव भंते ! त्ति' तदेवं भदन्त ! तदेवं भदन्त ! इति, हे महन्त ! रत्नपभादीनां पृथिवीनां प्रमाणे यद् देवानुपियेण कथितम् तत्सर्वम् एत्रमें आप्तबचनस्य तथैव सत्यस्वादिति कथयित्वा मौनो भगवन्तं वन्दते नमस्पति वन्दित्वा नास्यित्वा संगमेन तपप्ता भात्मानं भावयन् विहरतीति ।।११।। इति श्री विश्वविख्यात-जगदल्लम-प्रसिद्धवाचक-पञ्चदशभाषा कलिललितकलापालापकथाविशुद्धगधपचानकग्रन्थ निर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूपित --के ल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालचतिविरचितस्य श्री जीवाभिगमसूत्रस्य प्रमेयद्योतिका ख्यायां व्याख्यायां तृतीयमतिपत्तौ प्रथमोद्देशकः समाप्तः ॥ द्वितीय विशेषाधिक है-चतुर्थी की अपेक्षा तृतीय विशेषाधिक है पंचमी की अपेक्षा चतुर्थी पृधियी विशेषाधिक है छठी पृथिवी की अपेक्षा, पांचवीं पृथिवी विशेषाधिक है। एवं सातवीं की अपेक्षा छठी विशेषाधिक है और विस्तार की अपेक्षा के तुल्य नहीं हैं किन्तु विशेष हीन है वह भी संख्यात गुण हीन नहीं हैं। यही इस पत्र का कथन है। सूत्र ॥१०॥ जैनाचार्य जैनधर्मविधाकर पूज्यश्री घासीलालजीमहाराजकृन 'जीवाभिगमसूत्र' की प्रमेयद्योति का नामक व्याख्या में ॥ तृतीय प्रतिपत्ति का प्रथम उद्देशक समाप्त ॥३-१॥ ચેથી પૃથ્વી કરતાં ત્રીજી પૃથ્વી વિશેષાધિક છે. પાંચમી પૃથ્વી કરતાં ચોથી પૃથ્વી વિશેષ ધિક છે. છઠી પૃથ્વી કરતાં પાંચમી પૃથ્વી વિશેષાધિક છે અને સાતમી પૃથ્વી કરતાં છઠી પૃથ્વી વિશેષાધિક છે. અને વિસ્તારની અપેક્ષાથી તુલ્ય નથી પરંતુ વિશેષ હીન છે. તે પણ સંખ્યાત ગુણ હીન નથી. એજ આ સૂત્રનું કથન છે. તે સૂ ૧૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજયશ્રીઘાસીલાલજી મહારાજકૃત ‘જીવભિગમસૂત્રની પ્રમેયોતિકા નામની વ્યાખ્યામાં ત્રીજી પ્રતિપત્તિને પહેલે ઉદ્દેશ સમાપ્ત ૩-૧
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy