SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयधोतिका टीका प्र.३ ७.१० प्रतिपृथिव्या. उपर्यधस्तनचरमान्तयोरन्तरम् १५३ कियद् अबाधया अन्तरं प्रज्ञप्तम् भगवानाह-हे गौतम ! अत्र धनोदधेः प्रमाण संमेलनेन अष्टाविंशतिसहस्रयोजनोत्तरं योजनशतसहस्रमन्तरं प्रज्ञप्तम् । अध:सप्तम्याः पृथिव्या उपरितनचरमान्तात् घनवातस्योपरितनचरमान्तोऽपि अष्टाविंशतिसहस्रोत्तरमेकं लक्षम् । घनोदधेरधस्तनचरमान्तस्य घनवातस्योपरितनचरमान्तस्य च-द्वयोः परस्परं संलग्नत्वा तुल्यप्रमाणस्वामिति । ..एवं धनवातस्याधस्तनचरमान्तस्य तनुवातावकाशान्तरयोरुपरितनाधरतनचरमान्तानां च प्रत्येकमसंख्येययोजनसहस्त्रमन्तरं भवतीति ज्ञातव्यम् ॥१०॥ सम्पति-रत्नप्रभादि पृथिवीनां परस्परमग्राग्नेन पृथिवीमपेक्ष्य पूर्दपूर्व पृथिव्या बाहल्यविस्ताराभ्यां तुल्यत्वादिकं प्रतिपादयन्नाद-इमाणं भंते' इत्यादि। मूलम्-इमाणं भंते ! रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेजगुणा ? वित्थरेण किं तुल्ला विसेसहीणा संखेजगुणहीणा ? गोयमा! इमाणं रयणघनोदधि का उपरितन चरमान्त कितने अन्तर में हैं ? हे गौतम एक लाख आठ हजार योजन का है। अधासप्तम पृथिवी के उपरितन चरमान्त से घनोदधि के अधस्तन चरमान्त तक अन्तर एक लाख अठाईस हजार योजन का है अधःसप्तमी पृथिवी के उपरितन चारमान्त तक भी अन्तर एक लाख अठाईस हजार योजक का है। आधसप्तमी पृथिवी के उपरितन चरमान्त से धनवात के अधस्तन चरमान्त तक अन्तर असं. ख्यात लाख योजन का है। तथा इतना ही अन्तर तलुवात के उपरितन अधस्तन चरमान्त तक है इसी प्रकार अवकाशान्तर के भी उपरितन अधस्तन चरमान्त तक भी असंख्यात लाख योजन का अन्तर है। ऐसा स्पष्टीकरण इस कथन का है। सूत्र ॥१०॥ ઉપરના ચરમાંત સુધીમાં કેટલા જનનું અંતર કહેલ છે? ઉત્તર-હે ગૌતમ! એક લાખ અઠયાવીસ હજાર એજનનું અંતર કહેલ છે. પ્રશ્ન–અધઃસપ્તમી તમસ્તમાં પ્રવીની ઉપરને ચરમાતથી ઘને દધિની નીચેના ચરમાંત સુધીમાં કેટલું અંતર કહેલ છે ? ઉત્તર-હે ગૌતમ ! એક લાખ અઠયાવીસ હજાર એજનનું અંતર કહ્યું છે. અધઃસપ્તમી પૃથ્વીની ઉપરના ચરમાત સુધીમાં પણ અસંખ્યાત લાખ એજનનું અંતર કહ્યું છે. તથા એટલું જ અંતર તનુવાતની ઉપરના અને નીચેના ચરમાંત સુધીમાં કહેલ છે. આજ પ્રમાણે અવકાશાતરની ઉપરના અને નીચેના ચરમાન્ત સુધીમાં પણ અસંખ્યલાખ જનનું અંતર સમજવું. એ પ્રમાણેનું આ કથનથી સ્પષ્ટી, કરણ કરેલ છે. જે સૂ ૧૦ |
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy