SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ - प्रमेयद्योतिका टीका प्र.३ सू.१० प्रतिपृथिव्या उपयधस्तनचरमान्तयोरन्तर १३३ प्रभायाः पृथिव्या बाहल्यम् अष्टादशसहस्र योजनोत्तरशतसहस्त्रयोजनपरिमितम् , तस्मिन् घनोदधे विंशतिसहस्रयोजनबाहल्यं प्रक्षिप्यते तेनायाति यथोक्तं धनो. दधि सहिताया धूममभा-पृथिव्या उपरितनाच्चरमान्तात् घनोदधेरचस्तन चरमातस्य अन्तरममाणमिति ५। 'तमार पुढवीए छत्तीमुत्तरं जोयणसयसहस्सं तमामभायाः पृथिव्या घनोदधि सहिताया उपरितनाच्चरमान्तात् घनोदधेरधस्तन श्वरमान्तः, एतत् त्रिशत्सहस्रयोजनोत्तरं योजनशतसहस्रमन्तरम् । तत्र तमामभायाः पृथिव्या बाहल्यम्-पोडशसहस्रयोजनोत्तरशतसहस्रयोजनपरिमितम्, तस्मिन् घनोदधेविंशति सहस्रपोजनबाहल्यं प्रक्षिप्यते तेनायाति यथोक्तं घनोदधि सहिताया स्तमःप्रभा पृथिव्या उपरितनचरमान्तात् घनोदधेरधस्तनचरमान्तस्यान्तरप्रमाणमिति ६ । 'अहे सत्तमाए पुढवीए अट्ठावीसुत्तर जोयणस्सयसहस्सं' अधः सप्तम्या स्तमस्तमः प्रभायाः पृथिव्याः घनोदधि सहिताया उपरितना चरमान्ताद घनोदधेरधस्तनश्वरमान्तः एतत् अष्टाविंशति सहस्रयोजनोत्तर योजनशतसहस्रमन्तरम् । तत्र तमस्तमम्प्रभा पृथिव्या वाहल्यम् अष्टसहस्रयोजनो. अन्तर अडतीस हजार योजन अधिक एक लाख योजन का हो जाता है ।५। 'तमाए पुढवीए छत्तीसुत्तरं जोयणलयसहस्सं' घनोदधि सहित तमामभा पृथिवी का परस्पर छस्तीस हजार अधिक एक लाख योजन का अन्तर है, जैसे तमाप्रभा पृथिवी का बाहल्य सोलह हजार योजन अधिक एक लाख योजन का है उसमें घनोदधि के बीस हजार योजन मिलाने से तमःप्रभा पृथिवी के उपरितन चरमान्त से घनोदधि के अधस्तन परमानत का छत्तीस हजार अधिक एक लाख बोजन का अन्तर होता है ६ 'अहे सत्तमाए पुढ बीए अठ्ठावीसुत्तरं जोषण सपसहसंघनोदधि सहित अधासप्तमी पृथिवी को परस्पर अन्तर अठाईल हजार योजन अधिक एक लाख योजन का है, जैसे अधः सप्तमी पृथिवी ___ 'तमाए पुढबीए छत्तीसुत्तर जोयणसयमहस्स' धनापि सहित तमः प्रमा પૃથ્વીનું અંતર પરસ્પર છત્રીસ હજાર અધિક એક લાખ જનનું છે. જેમકે તમઃ પ્રભા પૃથ્વીનું માહત્ય સેળ હજાર જન અધિક એક લાખ એજનનું છે, તેમાં ઘને દધિના વીસ હજાર જન મેળવવાથી તમઃ પ્રભા પૃથ્વીના ઉપરના ચરમન્તથી ઘોદધિની નીચેના ચરમાન્તનું અંતર છત્રીસ હજાર અધિક એક १५ योगननु थाय छ. । । 'अहे सत्तमाए पुढवीर अट्ठावीसुत्तर जोयणसय सहस्सं' धनाधि सहित अधःससभी पृथ्वीनु ५२२५२ मत२ २५४यावीस १२ જન અધિકએક લાખ જનન છે. જેમકે અધઃસપ્તમી પૃથ્વીનું અંતર આઠ હજાર યોજન અધિક એક લાખ જનનું છે. તેમાં ઘનધિના વીસ હજાર જન
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy