SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमने भवति, परिपूर्ण रत्नप्रभा पृथिव्या एतावत्प्रमाणवादल्यवत्वात् । अयं भावः-रत्नप्रभा पृथिव्याः परिपूर्णः पिंड:-अशीतिसहस्र योजनोपरक शतसहस्र (१८००००) परिमितो भवति, अत्र रत्नप्रभा पृथिव्यां त्रीणि काण्डानि खरकाण्डं-पङ्कबहुळकाण्डम्-अब्बहुलकाण्डं चेति, काण्डत्रयरूपा रनममा पृथिवी भवति, तत्र प्रथमं खरकाण्डम् पोडशसहस्रयोजनपरिमितम् १६००० पङ्कबहुलकाण्डम् चतुरशीतिसहस्रयोजनपरिमितम् ८४०००' अब्बहुळकाण्डं चअशीतिसहस्रयोजनपरिमितम् ८००००, एपां त्रयाणां मीलने-१६०००+ ८४०००+८००००=१८००००, भवति-अशीतिसहस्र योजनोत्तरमेकं शतसहसं रत्नप्रभा पृथिव्याः पिण्ड इति । एतस्या एव रत्नमभाया उपरितनचरमान्तात् 'घणोदहिस्स उवरिल्ले चरिमंते असीइ उत्तर जोयणमयसहस्सं' घनोदधेरुपरितन को पिण्ड एक लाख अस्सी हजार योजन का है इसीलिये यहां इतना अन्तर प्रकट किया गया है। यहां तात्पर्य ऐसा है-रत्नप्रभा पृथिवी का परिपूर्ण पिण्डपाहल्य एक लाख अस्प्ती हजार योजन का होता है। इस रत्नप्रभा पृथिवी में तीन काण्ड हैं-एक खरकाण्ड १ दूसरा पङ्क बहुलकाण्ड २ और तीसरा अध्यहुलकाण्ड है ३। अर्थात् रत्नप्रभा पृथिवी तीन काण्ड रूप है। उन तीन काण्डों में पहला खरकाण्ड है वह सोलह हजार १६००० योजन का है १ । दूसरा पंकयठुलकाण्ड चौरासी हजार ८४००० योजन का है २ । और तीसरा अषबहुल काण्ड अस्सी हजार ८०००० योजन का है ३। इन तीनों को मिलाने पर-१६००८+८४००+८००००=१८०००० एक लाख अस्सी हजार રત્નપ્રભા પૃથ્વીને પીંડ એક લાખ એંસી હજાર યોજન છે. તેથી અહિયાં से मत२ प्रगट यु छे. આ કથનનું તાત્પર્ય એ છે કે રત્નપ્રભા પૃથ્વીનું પરિપૂર્ણ પિંડ, બાહલ્ય એક લાખ એંસી હજાર એજનનું થાય છે. આ રત્નપ્રભા પૃથ્વીમાં वर ४ भावना छे. तभा पहो। म२४७, १, भीन्न ५ मईasis (२). અને ત્રીજો અહુલ કાંડ છે. (૩) અર્થાત્ રત્નપ્રભા પૃથ્વી ત્રણ કાંડ રૂપે છે. એ ત્રણ કાંડમાં પહેલે જે ખરકાંડ છે, તે ૧૬૦૦૦ સોળ હજાર, જનને કહ્યો છે (૧) બીજે પંકબહુલકાંડ ૮૪૦૦૦ ચેર્યાશી હજાર જનને છે. (૨) અને ત્રીજે જે અમ્બલ કાંડ છે તે ૮૦૦૦૦ એંસી હજાર જનन छ. (3) मा ऋोयने मेणवतi १६०००-८४०००, यायांशी M२ सन ૮૦૦૦૦ એંસી હજારને મેળવતાં ૧૮૦૦૦૦ એક લાખ એંસી હજારનું રત્નપ્રભા ૫થ્વીનું બાહલ્ય પિંડ થઈ જાય છે,
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy