SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेगद्योतिका टीका प्र.३ ७.१० प्रतिपृथिव्या: उपर्यधस्तनचरमान्तयोरन्तरम् १९९ घरमान्ताव पञ्चदशयोजन सहस्त्राणि अन्तरं भवति, 'हे ठल्ले चरिमंते सोळसजोयण सहस्साई' रत्नकाण्डस्योपरितनचरमान्ताद रिष्टकाण्डस्य योऽधस्तनश्वरमान्तस्तयोमध्ये षोडशयोजनसहनमन्तरं भवतीति । अयं भावः रत्नममायां त्रीणि खरकाण्ड पङ्काहुल काण्डाकाण्डानि कथितानि तत्र प्रथमे खरकाण्डे पोडशान्तरकाण्डानि रत्न १ बज २ वैडूर्य ३ लोहिताक्ष ४ मसारगल्ल ५ हंसगर्भ६ पुलक७ सौगन्धिक ८ ज्योतीरसा ९ जना १० अनपुलक ११ रजत १२ जात १३ रूपाङ्क १४ स्फटिक १५ रिष्ट १६ रत्ननामकानि कथितानि, तत्र रत्नपभायाः खाकाण्डस्योपरितनचरमान्तात् रत्नकाण्डस्याधस्तनचरमान्ते वनकाण्ड काण्ड का उपरितन चरमान्त तक पन्द्रह हजार योजना अन्तर होता है 'हेटिल्ले चरिमंते सोलस जोयणसहस्साह और रत्नकाण्ड के उपरितन घरमान्त से रिष्टकाण्ड का जो अधस्तन चरमान्त है वहां तक सोलह हजार योजन का अन्तर हो जाता है । तात्पर्य यह हैरस्नप्रभा पृथिवी में तीन काण्ड हैं-(१) खरकाण्ड (२) पङ्कबहुलकाण्ड और (३) अब्बहुलकाण्ड-जलकाण्ड पहिले खर काण्ड में सोलह अवान्तर काण्ड हैं-इनके नाम ये हैं-रत्नकाण्ड १, वज्रकाण्ड २, वैडूर्यकाण्ड ३, लोहिताक्षकाण्ड ४, मसार-गल्ल काण्ड ५, हंसगर्भकाण्ड ६, पुलककाण्ड ७, सौगन्धिकाण्ड ८, ज्योतिरसकाण्ड ९, अञ्जनकाण्ड १०, पुलककाण्ड ११, रजतकाण्ड १२, जातरूपकाण्ड १३, अङ्ककाण्ड १४, स्फटिककाण्ड १५, और सोलहवां रिष्टकाण्ड १६ । इनमें रत्नप्रभा के खरकाण्ड के उपरितन चरमान्त से रत्न काण्ड के अधस्तन वरमान्त सुधी ५१२ १२ योशनतुं मत२ थाय छे. 'हे ढिल्ले चरिमते सोलस जोयणसहस्साई भने २४i3ना ५२न। यभातथी रिट isना ? मरतन नायना ચરમાંત છે, ત્યાં સુધીમાં સોળ હજાર રોજનનું અંતર થઈ જાય છે. કહેવાનું તાત્પર્ય એ છે કે ઉત્નપ્રભા પૃથ્વીમાં ત્રણ કાંડા આવેલા છે. બરકાંડ (૧) પંકબહુલકાંડ (૨) અબહુલકાંડ (૩) પહેલા ખરકાંડમાં બીજા સોળ અવાંતર કાંડ આવેલા છે. તેના નામે આ નીચે પ્રમાણે છે રત્નકાંડ (1) taxis (२) वैय°४i3 (3) alsilasis (४) मसाRAxis (५) स. समi3 (6) Ja४is (७) सौगघिis (८) न्ये २४४i3 (6) Artis (१०) ५३४is (११) २४dxis (१२)०11३५४४ (१3) Axis (१४) २६.2 કાંડ (૧૫) અને સેળભે રિષ્ણકાંડ (૧૬) આમાં રત્નપ્રભા પૃથ્વીના બરકાંડના પરિતનું અર્થાત્ ઉપરના ચમાન્તથી રત્નકાંડના અધસ્તન ચરમાન્તમાં અને
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy