SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ सू.१० प्रतिपृथिव्याः उपर्यधस्तनचंर मान्तयोरन्तरम् ११७ रस्नकाण्डादीनां षोडशानामपि प्रत्येक मेकसहस्त्रयोजन प्रमाणत्वात् । 'मीसेणं भंते' एतस्थाः खलु भदन्त ! ' रयणप्पभाए पुढवीए' रत्नप्रमायाः पृथिव्याः 'उवरिल्ला ओ चरिमंताओं' उपरितनात् चरमान्तात् 'वइरस्स फंडस्स' वज्रस्यवज्रनामक द्वितीयकाण्डस्य 'उरिल्ले चरिमंते' उपरितन वरमान्तः 'एस णं' एव रखल 'केवइयं अवादाए' कियद् अवाधया 'अंतरे पनचे' अन्तरं व्यवधानं मज्ञ प्तम्, रत्नप्रभा पृथिव्या रत्नकाण्डस्य प्रथमस्य य उपरितन वरमान्तस्तदपेक्षया एतस्या एव पृथिव्याद्वितीयस्य वज्रकाण्डस्य य उपरितनो भागः एतयोः कियद अन्तरमिति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयथा' हे गौतम! एक्कंजोयणसहस्से अबाहार अंतरे पन्नत्ते' एकं योजनसहस्रमबाधया अन्तरं प्रज्ञप्तमिति, रत्नकाण्डाधस्तनचरमान्तस्य वज्रकाण्डोपरितनचरमान्तस्य च परस्पर संलग्नतया उभयत्रापि तुल्यप्रमाणत्वादिति । 'इमी से णं भंते! रयणष्पभा पुढवीए' एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः 'उपरिल्लाओ चरिमंताओ' उपरितनात् चरमान्तात् ' वइरस्स कंडस्स हेठिल्ले चरिमंते' वजकाण्डस्याधस्तन श्वरमान्तः 'एस णं' एतत्स्वल 'केवइयं अवादाए अंतरे पन्नत्ते' कियत् अबाधया अन्तरं प्रज्ञप्तुम् रत्नकाण्डस्योपरितनश्चरमान्त वज्रकाण्डस्याधस्तनश्चरमान्तयोरन्तराले कियद् योजनममाणमन्तरं विद्यते इति प्रश्नः भगवानाह - 'जोयम । ' इत्यादि, गोयमा' हे गौतम | 'दो जोयणसहस्साई अवाहाए अंतरे पत्ते' द्वे योजनसह अवाधवा अन्तरं प्रज्ञम् रत्नकाण्डस्योपरितनचर मान्तात् वज्रकाण्डद्वितीय वज्रकाण्ड के उपरितन तक एक हजार योजन का अन्तर कहा गया है । 'हमी से णं भंते ! रयणप्पभा पुढवीए'. हे भदन्त ! इस रत्नप्रभा पृथिवी के 'उवरिलाभो चरिमंताओ' उपरितन चरमान्त से 'वहरस्स कंडस्स हेठिल्ले चरिमंते' वज्रकाण्ड का जो अधस्तन चरमान्त है वहां तक कितना अन्तर कहा गया है ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! दो जोगणसहस्साई अबाधाएं अंतरे पन्नत्ते' हे गौतम ! रत्नप्रभा पृथिवी के उपरितन चरमान्त से वज्रकाण्ड के अधस्तन चरमान्त ઉપરના ચરમાન્ડ સુધીમાં એક હજાર ચેાજનનુ' અતર કહેવામા આવેલ છે. 'इमी से णं भंते! रयणपनाए पुढवीए' हे भगवन् मा रत्नला पृथ्वीना 'उवरिल्लाओ चरिमंता मॉ' २' थरनांतयी 'बइरस हेट्ठिल्ले चरमते, वडा ने अत्रस्तन ચરમાન્ત છે, ત્યા સુધીમાં કેટલુ' અંતર કહેવામાં આવેલ છે. આ પ્રશ્નના ઉત્તરમાં પ્રભુ गौतमस्वामीने हे हे हे 'गोयमा ! दो जोयणसहस्साई अबाधाए अंतरे पन्नते' ગૌતમ રત્નપ્રભા પૃથ્વીનાં ઉપરના ચરમાન્તથી વાકાંડના નીચેના ચરમાંત સુધીમાં •
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy