SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टीका प्र.३ ६.९ जीवोत्पत्तिविपयनिरूपणम् १०७ इति नियमात् अभावाभावस्य प्रकृत प्रतियोगिरूपार्थबोधकतया न कदपि ना सीत् रत्नप्रभा, अपितु सर्वदासीत् इत्यर्थः एतावता अतीतकालिक सच्चे रहनप्रमाया आवेदितम् अनादित्वात् । यदि कदाचित् पूर्वकाले असत्वं भवेत्तदा अनादित्वमेव न स्यात् । न विद्यते आदिः कारणं यस्य सोऽनादिरिति निर्वचनात् पूर्वकालिक समावेदितं भवतीति । 'ण कयाइ णत्थि' न कदापि नास्ति सर्वथैव वर्तमानकालचिन्तायां भवत्येवेति भावः सहा भावाद अस्त्येवेति । 'ण कयाइण भविस्स' न कदापि न भविष्यति अपितु भविष्यच्चिन्तायां सर्वदेव भविष्यति अनन्तत्वाद् | नास्ति अन्यो विनाशो यस्य सोऽनन्त इति व्याख्यानेन सर्वदा अवस्थानात् इत्येवं रूपेण कालत्रयेऽपि निषेध द्वारेण रत्नप्रभायाः सच्चं प्रदर्श को प्रकट करने के लिये प्रयुक्त हुए हैं-क्योकि यह नियम है कि गत दो नव्- 'न' - प्रकृत अर्थ का कथन करते हैं- अतः इस कथन के अनु सार यह रत्नप्रभा पृथिवी सर्वदा ही थी ऐसा समर्थित होता है इससे भूतकाल में इस रत्नप्रभा पृथिवी की सत्ता समर्थित हो जाती है क्यों कि यह रत्नप्रभा पृथिवी अनादि काल से है यदि भूतकाल में इसमें असत्व माना जावे तो फिर इसमें अनादिता नहीं बन सकती है जिसका आदि कारण नहीं होता है उसे ही अनादि कहा जाता है 'ण कयाइ पस्थि' तथा - यह रत्नप्रभा पृथिवी वर्तमान काल में नहीं हैकिन्तु यह वर्तमान काल में भी है क्योंकि इसका सदाकाल सद्भाव कहा गया है। 'ण कयाह ण भविस्सह' तथा - यह रत्नप्रभा पृथिवी भविष्यत्काल में नहीं होगी ऐसी भी नहीं है किन्तु भविष्यत् काल में भी रहेंगी क्योंकि यह अनन्त है -जिलका अन्त-विनाश नहीं - છે કેમકે એવા નિયમ છે કે વાકયમાં આવેલ એ નક્ ‘ન’ પ્રકૃત ચાલું અને પ્રગટ કરે છે તેથી આ કથન પ્રમાણે આ રત્નપ્રભા પૃથ્વી સદા હતી એવુ સમન થાય છે. તેથી ભૂતકાળમાં આ રત્નપ્રભા પૃથ્વીની સત્તાનું સમર્થન થઇ જાય છે.તેમકે આ રત્નપ્રભા પૃથ્વી અનાદિ કાળથી વિદ્યમાન છે. જો ભૂતકાળમા તેનુ' અસત્ય માનવામાં આવે, તેા પછી તેમાં અનાદિપણુ` આવી શકતુ નથી मेनुं माहिर होतु नथी तेने मनाहि उडेवाय छे. 'ण कयाइ णत्थि तथा भा રત્નપ્રભા પૃથ્વી વર્તમાન કાળમાં નથી, તેમ નથી પરંતુ આ વર્તમાન કાળમાં પણ ४. 'ण कयाविण भविस्सइ' तथा या रत्नप्रभा पृथ्वी भविष्य आजमां नहीं હાય તેમ પણ નથી. પરંતુ ભવિષ્ય કાળમાં પશુ તે રહેશે. કેમકે આ અનંત અંત વિનાની છે, જેના અંત વિનાશ ન ઢાય તેજ અનંત કહેવાય છે આ
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy