SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र. ३ छू.८ सप्तपृ. घनोदध्यादीनां तिर्यग्बाहल्यम् कालचर्णा पेल द्रव्यास्तित्व ज्ञातव्यम्, अयमेव भाव: ' एवं जाव अहे सत्तमाए जं जस्स वाइल्लं' इति प्रकरणस्येति । एवं तणुवायवलयस्स विजाब अहे सत्चमाए जं जस्स वाइल्लं' एवं तनुत्रातवलयस्यापि यावदधः सप्तम्याः यद् यस्य वाहल्यम्, अयं भावः- यथा रत्नप्रभाव आरभ्य सप्तमपृथिवी पर्यन्त घणोदधि घनवातवळयस्य तत्तद्वाहल्ययुक्तस्य क्षेत्रच्छेदेन छिद्यमानस्य वर्णाद्युपेतद्रव्यास्तिस्वम् अन्योन्य संबद्धादित्वं च निरूपितम् एवमेव रत्नप्रभात आरभ्य यावदधः सप्तमी पृथिवी पर्यन्त पृथिवीगत वनुषातवलयस्यापि तत्तद्वाहल्योपेतस्य क्षेत्रच्छेदेन छिवमानस्य वर्णाद्युपेत द्रव्यास्तित्वादि प्रतिपादनीयम् तथाहि वाल्पपमाणम् - रत्नप्रमाया स्तनुत्रात लक्ष्य षट्क्रोशं वाइल्यम् १, शर्कराप्रभायाः सत्रिभाग षट्क्रोशं क्रोशस्य तृतीयभाग सहिए षट्क्रोशं बाहल्यम् २, णत, एवं अन्योन्य संबद्धादि विशेषणों से युक्त परस्पर समुदाय रूप से रहते हैं, ऐसा जानना चाहिये। ' एवं तपुचायवलयस्स वि जाव अहेषत्तमाए जं जस्ल बाहल्ले' जिस प्रकार से रत्न प्रभा से लेकर सातवीं तमस्तमः प्रभा पृथिवी तक में आश्रित घनोदधि और धनवात जो अपने अपने बाल्य से युक्त है उनके क्षेत्रच्छेद से विभाग करने पर उन उन में रहे हुए द्रव्य का वर्णादि युक्त होना कहा गया है उसी प्रकार रत्नप्रभा पृथिवी से लेकर सानवीं तमस्तमःप्रभा पृथिवी पर्यन्त अपने अपने बोहल्य से युक्त उनके क्षेत्रच्छेद से विभक्त तनुवात वलय में रहे हुए द्रव्यों का भी वर्णादि वाला होना जान लेना चाहिये । जैसे तनुवात की मोटाई प्रथम पृथिवी में छह कोश की कही गई है द्वितीय शर्करा पृथिवी में एक कोश के तृतीय भाग सहित छह પરિમડલ વિગેર સસ્થાનાથી પશ્ચિત અને અન્યાન્ય સબદ્ધાદિ વિશેષણાથી યુકત પરપરમાં સમુદાય પણાથી રહે છે. તેમ સમજવું, 9 ' एवं ' तणुवायवलयस्स वि जाव अहे खत्तमाए जौं जस्स बाहाल्ल" ने પ્રમાણે રત્નપ્રભા પૃથ્વીથી લઇને સાતમી તમસ્તમપ્રભા પૃથ્વી સુધીમાં તે તે પૃથ્વીના આશ્રિત ઘનેાધિ અને ઘનવાત કે જે પાત પેાતાના બાહુલ્યથી યુકત છે. તેના ક્ષેત્રભેદથી વિભાગ કરવાથી તેમાં રહેલા દ્રબ્યાને વર્ણાદિથી યુક્ત હાવાનું કહેલ છે. એજ પ્રમાણે રત્નપ્રભા પૃથ્વીથી લઈને સાતમી તમસ્તમા પ્રભા પૃથ્વી પન્ત પાતપાત'ના માહુલ્યથી યુક્ત તેના ક્ષેત્રચ્છેદથી વિભાગ કરેલા તનુવાત વલયમાં રહેલા દ્રવ્યેનુ પણ વર્ણદિવાળા હેાવાનુ સમજવું જેમ તનુવાતની વિશાળતા પહેલી પૃથ્વીમાં છ ગાઉની કહી છે, બીજી શર્કરાપ્રભા પૃથ્વીમાં એક ગાઉના ત્રીજા ભાગ સહિત છ ગાઉની કહેલ છે
SR No.010389
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages929
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size61 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy