SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीवाभिगमसूत्रे तदावरणक्षयोपशमरूपः, उपयोगः स्वस्वविषये लब्ध्यनुसारेणात्मनः परिच्छेदव्यापारः । तत्र यद्यपि द्रव्यभावभेदेनेन्द्रियमनेकप्रकारकं भवति तथापि अत्र बाह्यनिर्वृत्तिरूपमिन्द्रियमेव प्रश्न विषयः तदेवाधिकृत्य व्यवहारप्रवृत्तिदर्शनात्, तथाहि - वकुलादयो वृक्षविशेषाः पञ्चेन्द्रिया इव भावेन्द्रियपश्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते, तथापि बकुलादीनां पञ्चेन्द्रियव्यवहारो न भवति बाह्येन्द्रिय पञ्चकाभावादिति । ७६ उक्तञ्च - 'पंचिंदिओ उ व्बउलो, नरोव्च सव्वविस ओवलंभाओ । तहविन भण्णइ पंचिंदियत्ति वज्झिदिया भावा' ॥१॥ छाया – पञ्चेन्द्रियस्तु बकुलो नर इव सर्वविषयोपलम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बाह्येन्द्रियाभावात् ॥ १॥ इति बाह्येन्द्रियविषयक एव प्रश्नः, द्रव्येन्द्रियमधिकृत्यैव उत्तरयति भगवान् - 'गोयमा ' इत्यादि, 'गोयमा' हे गौतम । 'एगे फार्सिदिए पन्नत्ते, एकं स्पर्शनेन्द्रियमेव सूक्ष्मपृथिवीकायिकानां प्रज्ञप्तं कथितमिति अष्टममिन्द्रियद्वारम् ॥ का जो ज्ञानव्यापार है वह उपयोग भावेन्द्रिय हैं । उनमें यद्यपि द्रव्यरूप और भावरूप इस - प्रकार इन्द्रिय अनेक प्रकार की होती है तो भी यहाँ बाह्यनिर्वृत्ति रूप इन्द्रिय विषय काही प्रश्न है अतः उसोको अधिकृतकरके व्यवहार प्रवृत्ति देखी जाती है । जैसे बकुलादिवृक्ष विशेषों में पञ्चेन्द्रिय प्राणी मनुष्य की तरह पांचों भावेन्द्रियो का विज्ञान अनुमान से प्रतीत होने पर भी उनमें पांच बाह्येन्द्रियो का अभाव होने से पञ्चेन्द्रियत्व का व्यवहार नहीं होता है जैसे कहा है- 'पंचिदिओ उ' इत्यादि । इसलिये यहां बाह्येन्द्रिय विषयक हो प्रश्न है । द्रव्येन्द्रिय को ही अधिकृत करके भगवान् उत्तर देते है । - " गोयमा" इत्यादि । 'गोयमा' हे गौतम! 'एगे फार्सिदिए पण्णत्ते' उन सूक्ष्म पृथिवीकायिक जीवो के केवल एक स्पर्शेन्द्रिय ही कही गई है । यह इन्द्रियद्वार समाप्त हुआ । આત્માને જે જ્ઞાન વ્યાપાર છે, તે ઉપયાગ ભાવેન્દ્રિય છે, જો કે દ્રવ્યરૂપ, ભાવરૂપ આદિ પ્રકારે ઈન્દ્રિયે અનેક પ્રકારની હાય છે, પરન્તુ અહીં તે ખાદ્ઘનિવૃત્તિ રૂપ ઈન્દ્રિયના સ બંધમાં જ વાત ચાલી રહી છે, તેથી તેને જ અનુલક્ષીને વ્યવહાર પ્રવૃત્તિ જોવામાં આવે છે. જેમકે ખકુલાદિ વૃક્ષ વિશેષોમા પચેન્દ્રિય પ્રાણી મનુષ્યની જેમ પાંચે ભાવેન્દ્રિયાનુ' વિજ્ઞાન અનુમાન દ્વારા અનુભવી શકાતું હાવા છતાં પણ તેમનામાં પાંચ ખાન્દ્રિયાના અભાવ હાવાથી પચેન્દ્રિયત્વના વ્યવહાર થતા નથી. કહ્યુ પણ છે કે~~ "पचिदिओ उ" इत्याहि. तेथी सही मान्द्रियविषयक प्रश्न पूछवा आयो छे, शोभ समन्वु द्रव्येन्द्रियने ४ अनुसक्षीने महावीर अलु उत्तर खाये छे ! - "गोयमा !” त्याहि " गोयमा ।" हे गौतम! 'एगे फार्सिदिए पण्णत्ते" मा सूक्ष्मपृथ्वीश्रयि अभां માત્ર એક સ્પર્શેન્દ્રિયના જ સદ્ભાવ હોય છે. ઈન્દ્રિયદ્વાર સમાપ્ત શા
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy