SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्यीतिका टीका प्र.१ संस्थानद्वारकषायद्वारयोश्च निरूपणम् ६७ . (४) सम्प्रति-चतुर्थ संस्थानद्वारमाह-'तेसि णं भंते !' इत्यादि, 'तेसि णं भंते जीवाणं सरीरगा कि संठिया पन्नत्ता' तेषां खल भदन्त ! सूदमपृथिवीकायिकजीवानां शरी• राणि किं संस्थितानि-कीदृशसस्थानयुक्तानि प्रज्ञप्तानि-कथितानि इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'मसूरचंदसंठिया पन्नत्ता' मसूरचन्द्रसंस्थितानि सूक्ष्मपृथिवीकायिकजीवानां शरीराणि प्रज्ञप्तानि, मसूराख्यस्य-धान्यविशेषस्य यत् चन्द्राकृतिदलं तद्वत् सस्थितानि मसूरदलचन्द्रवत् गोलाकारसंस्थानसंस्थितानीत्यर्थः । अयं भावः-अत्र च जीवानां पर संस्थानानि भवन्ति तानि च समचतुरस्रादीनि वक्ष्यमाणलक्षणानि, तेषामाद्यानि पञ्चसंस्थानानि मसूरचन्द्राकारे न संभवति । तल्लक्षणयोगाभावात् , तत इदं मसूरचन्द्राकारं संस्थानं हुण्डनामाख्य ज्ञातव्यम् । सर्वत्रासस्थितत्वरूपं तल्लक्षणसद्भावात् तेषां जीवानां संस्थानान्तराभावाच्चेति सस्थानद्वारम् । गतं चतुर्थ सस्थानद्वारम् है. क्योकि इनके औदारिकशरीर होता कहा गया है । इसीलिये सेवार्तसंहनन विषयक जघन्य शक्तिविशेष इनके होता है अतः इनके भी सेवार्तसहनन कहा गया है, सहननद्वारा समाप्त ॥३॥ (४) सस्थानद्वार--"तेसि णं भंते ! जीवाणं सरीरगा कि संठिया पन्नत्ता" हे भदन्त ! इन सूक्ष्मपृथिवीकायिक जीवो के कौनसा सस्थान कहा गया है ? उत्तर में प्रभु कहते है-- "गोयमा! मसूरचंदसंठिया पन्नत्ता" हे गौतम 2 इनका शरीर मसूर और चंद्र का जैसा आकार होता है वैसे ही आकार वाला होता है चन्द्र के आकार तथा मसूर की दाल का आकार गोल होता है उसीके आकार का इनके शरीर का संस्थान होता है, तात्पर्य यह है-संस्थान समचतुरस्र आदिके भेद से छ प्रकार के होते है इनका लक्षण सूत्रकार स्वयं कहने वाले है इनमें आदिके पांच संस्थान मसूरचन्द्राकार के नहीं होते है क्योंकि इनका - સહનન વિષયક જઘન્ય શક્તિ વિશેષને તેમનામાં પણ સદુભાવ હોય છે તેથી જ તેમને સેવા સ હનનવાળા કહેવામાં આવ્યા છે. સંહનનદ્વાર સમાપ્ત ૩ (४) संस्थानद्वार-"तेसि ण भंते ! जीवाणं सरोरगा कि संठिया पन्नत्ता १" - વન ! આ સૂમપૃથ્વીકાયિક જીવે કેવા સંસ્થાન (આકાર)વાળા હોય છે ? મહાવીર प्रभुनी उत्तर- 'गोयमा । है गौतम ! "मसूरचंदसंठिया पण्णत्ता" तभना शरीरन। આકાર મસૂર અને ચન્દ્રના જેવો હોય છે. મસૂરને આકાર ગોળ હોય છે, ચન્દ્રને આકાર પણ મસૂર જેવું જ હોય છે. સૂમપૃથ્વીકાયિક જીના શરીરને આકાર પણ તેમના જે જ ગેળ હોય છે સ સ્થાનના છ પ્રકાર કહ્યા છેસમચતુરસ, આદિ છ પ્રકારે અહીં સમજવા તેમનાં લક્ષણે સૂત્રકાર પોતે જ આગળ બતાવશે આ છે માંથી પહેલાં પાંચ સંસ્થાન મસૂર અને ચન્દ્રના જેવા આકારના નથી, કારણ કે તેમનું કઈ ખાસ નિયત લક્ષણ નથી. સૂફમ.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy