SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्र २ सू० २२ विशेषत स्तिर्यगादीनां संमिश्रं नवममल्पवहुत्वम् ६२१ न्द्रे कल्पे देवपुरुषा असंख्येयगुणाः सनत्कुमारे कल्पे देवपुरुषा असंख्येयगुणाः, द्वितीयस्यां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः अन्तरद्वीपकाकर्मभूमिकमनुष्यनपुंसका असंख्येयगुणाः देवकुरूत्तरकुर्वकर्मभूमिकमनुष्यनपुंसका द्वयेऽपि तुल्याः संख्येयगुणाः, एवं यावद्विदेहइति ईशाने कल्पे देवपुरुषा असंख्येयगुणाः, ईशाने कल्पे देवस्त्रियः संख्येयगुणाः सौधर्मे कल्पे देवपुरुषा संख्येयगुणाः सौधर्मे कल्पे देवस्त्रियः संख्येयगुणाः, भवनवासिदेवपुरुषा असंख्येयगुणाः, भवनवासिदेवस्त्रियः संख्येयगुणाः एतस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असंख्येयगुणाः खेचरतिर्यग्योनिकपुरुपा संख्येयगुणाः खेचरतिर्यगयोनिकस्त्रियः संख्येयगुणाः स्थलचरतिर्यग्योनिकपुरुषाः सख्येयगुणाः स्थलचरतिगूयोनिकस्त्रियः संख्येयगुणाः जलचरनिर्यग्योनिकपुरुषाः संख्येयगुणाः जलचरतिर्यगयोनिकस्त्रियः संख्येयगुणाः वानव्यन्तरदेवपुरुषाः संख्येयगुणाः, वानव्यन्तरदेवस्त्रियः संख्येयगुणाः ज्योतिष्कदेवपुरुषाः संख्येयगुणाः ज्योतिप्कदेवस्त्रियः संख्येयगुणाः खेचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणा स्थलचरपञ्चेन्द्रितिर्यग्योनिकनपुंसका संख्येयगुणा जलचरपञ्चेन्द्रिय तिर्यग्योनिकनपुंसकाः संख्येयगुणाः चतुरिन्द्रियनपुसकाः विशेषाधिकाः त्रीन्द्रियनपुंसकाः विशेषाधिकाः हीन्द्रिनपुंसकाः विशेषाधिकाः तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असंख्येयगुणाः, पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकाः विशेषाधिकाः अप्कायिकैकेन्द्रितिर्यग्योनिकनपुंसकाः विशेषाधिकाः बायुकायिकैन्द्रियतिर्यग्योनिकनपुंसकाः विशेपाधिकाः वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः ॥सू० २२॥ टीका – 'एयासि णं भंते । एतासां खलु भदन्त । 'तिरिक्खजोणित्थीणं' तिर्यग्यो निकस्त्रीणाम् , तथा—'जलयरीण' जलचरतिर्यग्योनिकस्त्रीणाम्, तथा 'थलयरीणं' स्थलचरीणा स्थलचरतिर्यग्योनिकस्त्रीणाम्, तथा - - 'खहयरीणं' खेचरीणाम् खेचरतिर्यग्योनिकस्त्रीणाम्, तथा'तिरिक्खजोणियपुरिसाणं' तिर्यग्योनिकपुरुषाणाम्. 'जलयराणं' जलचरपुरुषाणाम् 'थलयराणं' अब सूत्रकार विशेष को लेकर तिर्यञ्चस्त्री पुरुषनपुंसक, मनुष्यस्त्री पुरुपनपुंसक देवस्त्री पुरुष और नारक नपुंसक इन सबो का समिलित नौवां अल्पबहुत्व कहते है 'एयासि णं भंते ! तिरिक्खजोणिस्थीणं जलयरीणं थलयरीण-इत्यादि । टीकार्थहे भदन्त । इन तिर्यग्योनिक स्त्रियो के-जलचरतिर्यग्योनिक स्त्रियों के, "थलयरीणं" स्थलचर तिर्यग्योनिकस्त्रियो के, तथा-"खहयरीणं" खेचर तिर्यग्योनिक स्त्रियो के तथा હવે સૂત્રકાર વિશષને લઈને તિર્યં ચ સ્ત્રી, પુરૂષ અને નપુ સક મનુષ્ય સ્ત્રી, પુરૂષ નપુસક, દેવ, સ્ત્રી પુરૂષ અને નારક નપુંસક આ બધાનુ સંમિલિત નવમું અલ્પ બહુપણું 36 छे.-"पयासि ण भते! तिरिक्खजोणित्थीण जलयरीण थलयरीण" त्याहि. ટીકાર્યું—હે ભગવન આ તિર્યનિક ત્રિમા જલચર તિર્યનિક સ્ત્રિમાં, 'थलयरीण" स्थरायति योनि स्त्रियोभी, तथा "खहयरीण" मेय२ तिय ज्योनिस्त्रिया
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy