SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिकाटीका प्र २ सू० २१ विशेषतः सप्तमाप्रमाल्पबहुत्वनिरूपणम् ६०७ टीका - सम्प्रति- विशेषतो मनुष्यस्त्रीनपुंसकविषयकं सप्तममल्पबहुत्वमाह - " एयासि णं भंते, इत्यादि “एयासि णं भंते' एतासां खलु भदन्त ! 'मणुस्सित्थीणं' विशेषतो मनुष्यस्त्रिणाम् “कम्मभूमियाण' कर्मभूमिकानाम् "अकम्मभूमियाणं' अकर्मभूमिकानाम् “अंतरदीवियाणं' अन्तरद्वीपिका नाम् तथा " मणुस्स पुरिसाणं' मनुष्यपुरुषाणाम् “कम्मभूमियाणं अकम्मभूमियाणं' अंतरदीवगाण य' कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपकानाम् तथा, मणुस्स णपुंसगाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवगाण य' मनुष्यनपुंसकानां कर्मभूमिकानामकर्मभूमिका नामन्तरद्वीपकाना च 'कयरे कयरेहिंतो, कतरे कतरेभ्य. 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, अल्पा वा बहुका वा तुल्यावा विशेषाधिका वेति सप्तमात्पबहुत्वविषयकः अब सूत्रकार विशेष को लेकर सातवा जो अल्पबहुत्व है उन्हे प्रकट करते है 'एयासि णं भंते । मणुसित्थीणं कम्मभूमियाणं अकम्मभूमियाणं' --- इत्यादि । टीकार्थ - " एयासि णं भंते । मणुस्सित्थीणं" इत्यादि रूप से यह गौतम ने सातवें अल्पबहुत्व को लेकर प्रश्न किया है - इसमें ऐसा पूछा है - " एयासि णं भंते ! मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवगाणं' हे भदन्त । इन मनुष्यस्त्रियो के–कर्मभूमिकमनुष्यस्त्रियो के, अकर्मभूमिकमनुष्य स्त्रियो के एवं अन्तरद्वीपज मनुष्यस्त्रियो के " मणुस्स पुरिसाणं कम्मभूमियाणं, अक्रम्मभूमियाणं अंतरदीवगाण य" मनुष्य पुरुष जो कर्मभूमिकमनुष्य पुरुषों के, अकर्मभूमिक मनुष्य पुरुषों के और अन्तर द्वीपजमनुष्य पुरुषो के तथा"मणुण पुंसगाणं' कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवगाण य” मनुष्यनपुंसको के, कर्मभूमिजमनुष्य नपुंसको के, अकर्मभूमिज मनुष्य नपुंसको के एवं अन्तरद्वीपज मनुष्य नपुंसको के बीच में- “क्रयरे कयरेहिंतो अप्पा वा वहुया वा तुल्ला वा विसेसा हिया वा" कौन किन से अल्प है ? कौन किन से बहुत है ? कौन किन के बराबर है ? और कौन किन सुवे सूत्रार विशेषनी अपेक्षाथी सातमा महप हुनु स्थन रे छे, -- “पयासि णं ते ! मस्सित्थीणं कम्मभूमियाणं अकस्मभूमियाणं” त्याहि टीअर्थ -- या विषयभां "पयासि णं भंते । मणुस्सित्थीणं' त्यिाहि अमरथी गौतभस्वाभी ये सातभा मप महुंपणाने उद्देशीने प्रश्न पूछये। छे तेमां मेवु पूछयु छे -- "पयासि णं भंते । मणुस्सित्थोणं कम्मभूमियाणं अकस्मभूमियाणं अंतरदीवगाणं" हे भगवन् या मनुष्य સ્ત્રિયામાં—કર્મભૂમિની મનુષ્ય સ્ત્રિયેમાં અક ભૂમિની મનુ” ક્રિયેામાં અને અતરદ્વીપની भनुष्य स्त्रियामां "मणुस्स पुरिसाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवगाण य” भनुष्य પુરુષ કે જે કર્મભૂમિના મનુષ્ય હોય છે તેઓમાં, અકમ ભૂમિના મનુષ્ય પુરૂષોમા, અને અ તરઢીपना भनुष्य पुरुषोमां तथा "मणुस्स णपुंसगाणं कस्मभूमियाणं अकस्मभूमियाणं अतरदीवगा - णय” भनुष्ण नपुंसोमा भने अंतरद्वीपना मनुष्य नपुंसोभा “कयरे कयरेहितो अप्पा वा, बहुया वा तुल्ला वा विसेसाहिया वा' अथ अनाथी सहयछे अथ अनाथी वधारे हे आयु अनी ખરાખરણે અનેકાણુ કેનાથી વિશેષાધિક છે. પ્રશ્નના ઉત્તરમા પ્રભુ ગૌતમ સ્વામીને કહે છે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy