SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिकाटीका प्र २ सू० १९ सामान्यतः पञ्चात्पबहुत्वनिरूपणम् ५८९ 'पुंगवे एणं भंते' नपुंसकवेदः खलु भदन्त ! 'किं पगारे पन्नत्ते' किं प्रकार. कीदृशः प्रज्ञप्तः - कथित इति प्रश्न ः भगवानाह - 'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'महाणगरदाहसमाणे पन्नत्ते' महानगरदाहसमानः; सर्वास्वपि अवस्थासु मदनदाहो महानगरदाहसमान एव स्त्रीपुरुषोभयाभिलाषविषयः प्रज्ञप्तः - - कथितः 'समणाउसो' श्रमणायुष्मन् ! हे श्रमण ! आयुष्मन् । “सेत्तं णपुंसगा' ते एते उपरि प्रदर्शिता भेदप्रभेदाभ्या नपुसका निरूपिता इति नपुंसकप्रकरणम् ॥ सू० १८ || सम्प्रति--सकलस्त्रीपुरुष नपुंसकविषये नव अल्पबहुत्वानि वक्तव्यानि तथाहि - प्रथमं सामान्यतः स्त्रीपुरुषनपुंसकविषयकमल्पबहुत्वम् ॥ १॥ समान्यतस्तिर्यग्योनिकखी पुरुष नपुंसकविषयकं द्वितीयम् ।२। एवं सामान्यतो मनुष्यस्त्रीपुरुषनपुंसकविषयकं तृतीयम् || ३ | सामान्यतो देव स्त्रीपुरुषनारकनपुंसकविषयकं चतुर्थम् ॥४॥ सामान्यतस्तिर्यगूमनुष्यस्त्रीपुरुपनपुंसक - देवत्री पुरुषनारकनपुंसक—विषयकं संमिश्रं पञ्चमम् ||५| विशेषत स्तिर्यग्योनिकस्त्रीपुरुषनपुंसकविषयकं षष्ठम् । ६ । विशेषतो मनुष्यस्त्रीपुरुषनपुसकविषयकं सप्तमम् | ७| विशेषतो देवस्त्रीपुरुषनारकनपुंसकविषयकमष्टमम् ८। विशेषत स्तिर्यग्मनुष्यस्त्रीपुरुषनपुंसक - देवस्त्रीपुरुष - नारकनपुंसकविषयकं समिश्रं नवमम् ।९। तत्र पञ्चाल्पबहुत्वानि सामान्यतिर्यगादि सम्बन्धीनि | ५ | चत्वारि च विशेषति अब सूत्रकार नौ अल्प बहुत्व के सम्बन्ध में वक्तव्यता प्रकट करते है- इनमें सामान्य से स्त्री पुरुष नपुंसक के विषय में प्रथम अल्प बहुत्व है १ । सामान्य से तिर्यग्योनिक स्त्री, पुरुष और नपुंसक के विषय में द्वितीय अल्प बहुत्व है । २। इसी प्रकार सामान्य से मनुष्य स्त्री, पुरुष और नपुंसक विषयक तृतीय अल्प बहुत्व है ३ | सामान्य से देव स्त्री पुरुष और नारक नपुंसक विषयक चतुर्थ अल्प बहुत्व है ४ | सामान्य से समस्त से मिला हुआ पच्चम अल्प बहुत्व है ५। इसके आगे विशेष की अपेक्षा से तिर्यग्योनिक स्त्री पुरुष नपुंसकों का छठा अल्पबहुत्व है ६। विशेष से मनुष्य स्त्री पुरुष नपुंसकों का सातवा अल्प बहुत्व है ७| विशेष से देव स्त्री पुरुष नारक नपुंसकों का आठवा अल्प बहुत्व है ८ । तिर्यञ्च मनुष्य स्त्री पुरुष नपुंसक और देव स्त्री पुरुष नारक नपुंसक, इन सर्वाविजातीयव्यक्तियो का समिश्र नौवा अल्प बहुत्व है ९| इस હવે સૂત્રકાર નત્ર અલ્પ મહુપણાના સ મ ધમાકથન પ્રગટ કરે છે—તેમા સામાન્ય પણાથી સ્ત્રી. પુરુષ અને નપુ સોના સ બધમાં પહેલુ અલ્પ ખડુંપણુ છે. ૧ સામાન્ય પણાથી તિર્યંગ્યાનિક સ્ત્રી, પુરૂષ અને નપુસકેાના સમ ધમાં ખીજુ અલ્પ ખડું પડ્યુ છે ૨ એજ પ્રમાણે સામાન્ય પણાથી મનુષ્ય સ્ત્રી, પુરૂષ, અને નપુસકના સંધમા ત્રીજું અલ્પ બહુપણું છે૩. સામાન્યપણાથી દેવ સ્ત્રી, પુરૂષ અને નારક નપુંસકેાના સંબંધમા ચેાથું અલ્પ અહું પણુ છે.૪ સામાન્ય પ્રકારથી સઘળાથી મળેલું પાંચમુ અલ્પ બહુપણુ છે ૫ પછી વિશેષની અપેક્ષાની તિગ્યેાનિક સ્ત્રી, પુરૂષ અને નપુસકેાનું છઠ્ઠું અલ્પ બહુપણુ છે વિશેષ પ્રકારથી મનુષ્ય સ્ત્રી, પુરૂષ નપુ ંસકાનુ સાતમુ અલ્પ બહુપણું છે. વિશેષથી દેવ સ્ત્રી, પુરૂષ, નારક નપુ ંસકાનુ આઠમ અલ્પ બહુપણુ છે.૮ ▾
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy