SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ सू० १८ नपुंसकर्म वेदकर्मवन्धस्थितिनिरूपणम् ५८७ सम्प्रति नपुंसकवेदकर्मणो बन्धस्थिति नपुंसकवेदस्य प्रकारञ्च दर्शयितुमाह-'णपुंसगवेदस्स ण भंते' इत्यादि, मूलम्-‘णपुंसगवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिई पन्नता ? गोयमा ! जहन्नेणं सागरावमस्स दोन्नि सत्तागा पलिओक्सस्स असंखेज्जइमागेण ऊणगा । उकोसेणं वीसं सागरोवमकोडाकोडीओ, दोणि य वाससहस्साई अबाधा अबाहूणिया कम्महिई कम्मणिसेगो। णपुंसगवदेणं अंते ! किं पगारे पन्नत्ते ? गोयमा.! महाणगरदाहसमाणे पन्नत्ते समणाउसो ! सेलं णपुंसगा' ॥ सू० १८॥ छाया-नपुसकवेदकस्य खलु भदन्त ! कर्मणः कियन्तं काल बन्धस्थितिः प्रज्ञप्ता ? गौतम ! जघन्येन सागरोपमस्य द्वौ सप्तमागौ पल्योपमस्य असंख्येयभागेनोनको उत्कर्षण विशतिसागरोपमस्य कोटिकोटयः, द्वे च वर्षसहस्त्रे अवाधा, अवाधोना कर्मस्थितिः कर्मनिषेकः । नपुंसकवेदः खलु भदन्त ! किंप्रकारकः प्रज्ञप्तः ? गौतम ! महानगरदाहसमानः प्राप्तः श्रमणायुग्मन् ! ते एते नपुंसकाः ॥सू० १८॥ अब सूत्रकार नपुंसक वेद कर्म की बन्धस्थिति और नपुंसक वेद का प्रकार प्रकट करते-"णपुसगवेदस्स णं भंते ! कम्मस्स केवइयं कालं बंधठिई पन्नत्ता-इत्यादि। टीकार्थ-यहां गौतम ने प्रभु से ऐसा पूछा है- “नपुंसकवेदस्स णं भंते ! कम्मस्स" हे भदन्त ! नसपुंक वेद कर्म की "केवइयं कालं बंधठिई पन्नत्ता" बन्धस्थिति कितने काल की कही गयी है ? उत्तर में प्रभु कहते है-"गोयमा ! जहन्नेणं सागरोवमस्स दोन्नि सत्तभागापलिऔवमस्स असंखेज्जइभागेण ऊणगा" हे गौतम ! नपुंसक वेद कर्म की बन्धस्थिति जघन्य से सागरोपम के सात भागों में से पल्योपम के असंख्यातवें भाग से दो सातिया भाग प्रमाण કાયિક એક ઈદ્રિયવાળા નપુંસકો અનંતગુણા વધારે છે આ પ્રમાણે આ પાચમું નૈરાયક, તિર્થં ચ અને મનુષ્ય સંબધી અલ્પ બહુપણું કહ્યું છે. આ રીતે આ નપુંસકેનું અ૫ બહુ પણાનું પ્રકરણ સમાપ્ત થયું સૂ૦૧૭ હવે સૂત્રકાર નપુંસક વેદકર્મની બંધસ્થિતિ અને નપુંસક વેદને પ્રકાર પ્રગટ કરે છે. - "णपुंसगवेदस्स ण भते ! कम्मस्स केवइयं कालं वैधठिई पण्णत्ता" त्या टी --मडियां गौतभस्वामी प्रसुने मे पूछ्यु छ ---"नपुंसकवेदस्स णं भंते ! कम्मस्स" लगवन् नस व भनी केवइय कालं बंधठिई पण्णत्ता" मस्थिति Bal४ानी वाम मावी छ ? २मा प्रश्नना उत्तरमा प्रसुगौतम स्वाभीने ४९ छ-"गोयमा ! जहाणेणं सागरोवमस्स दोन्नि सत्तभागा पलिओवमस्स असंखेज्जइभागेण ऊणगा" गौतमः! નપુસક વેદકર્મની બંધસ્થિતિ જઘન્યથી સાગરોપમના સાતભાગમાંથી પલ્યોપમના અસં.
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy