SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे छाया-नपुंसकस्य खलु भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम ! जघन्ये. नान्तर्मुहर्तम् , उत्कर्षेण सागरोपमशतपृथक्त्व सातिरेकम् । नैरयिकनपुसकस्य खलु भदन्त ! कियन्तं कालमन्रं भवति ? गौतम ! जघन्येनान्तर्मुहर्तम्, उत्कणतरुकालः । रत्नप्रभापृथिवीनरयिकनपुसकस्यजघन्येनान्तर्मुहर्तम् उत्कर्षणतरुकालः एवं सर्वेपां यावद्धः सप्तमी । तिर्यग्योनिकनपुंसकस्य जघन्येनान्तर्मुहृतम्, उत्कर्पण सागरोपमशतपृथक्त्वं सातिरेकम् । पकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्येनान्तमुहर्तम् उत्कर्पण । सागरोपमसहनेसंख्येयव. भ्यधिके । पृथिव्यप्तेजोवायूनां जघन्येनान्तमहतम्, उत्कण वनस्पतिकालः । वनस्पतिकायिकानां जघन्येनान्तमुहर्तम् उत्कणासंख्येयं कालं यावदसंरयेया लोकाः शेपाणां हीन्द्रि यादिनां यावत् खेचराणां जधन्येनान्तर्मुहूर्तमुत्कण वनस्पतिकालः । मनुप्यनपुंसकस्य क्षेत्रं प्रतीत्य जघन्येनान्तमुहूर्तमुत्कण वनस्पतिकालः, धर्मचरणं प्रतीत्य जघन्येनकं समयमुत्कपैंणानन्तं कालं यावदपाद्धे पुरुलंपरावतं देशोनम् । एवं कर्मभूमिकस्यापि भरतैरवतस्य पूर्वविदेहापरविदेहकस्यापि । अकर्मभूमिकमनुष्यनपुंसकस्य खलु भदन्त ! कियन्त कालमन्तरं भवति ? गौतम ! जन्मप्रतीत्य जघन्येनान्तमुहर्त्तम्, उत्कणवनस्पतिकालः। संहरणं प्रतीत्य ‘नधन्येनान्तमुहूर्तसुत्कण वनस्पतिकालः, एवं यावदन्तरद्वीपकः ॥ सू०१६ ॥ "णपुंसगस्स णं भते ! केवइयं कालं अंतरं होई" इत्यादि । टीकार्थ - हे भदन्त ! नपुंसक अवस्थाको प्राप्त जीव नपुंसक अवस्था से छूटकर फिर कितने काल बाद नपुंसकवेद वाला होता है ? उत्तर में प्रभु कहते है-"गौयमा ! जहन्नेणं अंतो मुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेग" हे गौतम | नपुंसक जीव को नपुसक वेद से छूटने पर पुनः नपुसक होने में अन्तर कम से कम एक अन्तमुहूर्त का है और अधिक से अधिक कुछ अधिक सागरोपम शत पृथक्त्व का है । क्योकि पुरुप नपुंसकादिका काल इतना ही सभवित है । इस विषय में इस प्रकार कहा है "पुरिसणपुंसा संचिट्ठणंतरे सागर पुद्दुत्त" इसका अर्थ ऐसा है-निरन्तर रूप से रहने का नाम सचिट्ठणा है इसका दूसरा नाम कायस्थिति भी है । पुरुष और नपुंसक की क्रम से अर्थात् पुरुष की संचिट्ठणा निरन्तर से एक स्थान में रहना एवं नपुंसक का अन्तर उत्कृष्ट से सागरोनम शत पृथक्त्व का होता है। - "णपुंसगस्सणं भंते ! केवइयं काल अंतरं होई" त्यात ટીકાથે—હે ભગવદ્ નપુંસક થયેલે જીવ નપુંસક અવસ્થાથી છૂટીને તે પછી કેટલાકાળ પછી નપુસક વેદ વાળ થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે છે કે "गोदमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसमपुहुत्त सातिरेगः' गीतम! નપુંસક જીવને નપુંસક વેદથી છૂટયા પછી ફરીથી પાછા નપુસક થવામાં કમથી કમ એક
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy