SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र०२ पुरुषाणामल्पबहुत्व निरूपणम् ५२१ इति । तथा सौधर्मकल्पदेवपुरुषा ईशनकल्पदेवपुरुषेभ्यः संख्यातगुणा इति च ज्ञातव्यम् । ततः 'भवणवासिदेवपुरिसा असंखेज्जगुणा' सौधर्मकल्पदेवपुरुषेभ्यो भवनवासिदेवपुरुषा असंख्यातगुणाः । भावनात्वित्थम् उपर्युपरिस्थितदेवपुरुषेभ्योऽघोऽधःस्था देवपुरुषा अधिका भवन्तीति । 'खहयर तिरिक्खजोणिय पुरिसा असंखेज्जगुणा' तेभ्यो भवनवासिदेवपुरुपेभ्यः खेचरतिर्यग्योनिकपुरुषा असंख्यातगुणाः, 'थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा' खेचरतिर्यग्योनिक - पुरुषेभ्यः स्थलचरतिर्यग्योनिकपुरुषाः संख्यातगुणाः, 'जलयरतिरिक्खजोणिय पुरिसा असंखे'ज्जगुणा' स्थलचरतिर्यग्योनिकपुरुषेभ्यो जलचरतिर्यग्योनिकपुरुषा असंख्यातगुणा', 'वाणमंतर देवपुरिसा संखेज्जगुणा' जलचरतिर्यग्योनिकपुरुषेभ्यो वानव्यन्तरदेवपुरुषाः सख्यातगुणाः, कल्पके देवपुरुषपर्यन्त यथोत्तर अर्थात् आगे आगे के कल्पवासी देवपुरुष असख्यातगुणे अधिक होते जाते हैं । और सौधर्मकल्पके देवपुरुष ईशानकल्पके देवपुरुषोकी अपेक्षा सख्यातगुणे अधिक होते है । यह अनुत्तरोपपातिकदेवोसेलेकरपश्चानुपूर्वीसे सौधर्मकल्पतकके देवो का अल्पबहुत्वा कहा गय है । 1 'भवणवासिदेव पुरिसा असंखेज्जगुणा' सौधर्मकल्पके देवपुरुषो की अपेक्षा भवनवासी देवपुरुष असंख्यातगुणे अधिक होते हैं । भावना पूर्ववत् करलेनीचाहिये अर्थात् ऊपरऊपरके देवपुरुषोकी अपेक्षा नीचे नीचे के देवपुरुष क्रमशः अधिक अधिक ही होते है, 'खहयरति रिक्खजोणियपुरिसा असंखेज्जगुणा' भवनवासी देवपुरुषोकी अपेक्षा खेचरतिर्यग्योनिक पुरुष असख्यातगुणे अधिक होते है । 'थलयरतिरिवखजोणियपुरिसा संखेज्जगुणा' खेचरतिर्यग्योनिकपुरुषो की अपेक्षा स्थलचरतिर्यग्योनिकपुरुष सख्यातगुणे, अधिक होते है । 'जलयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा' स्थलचरतिर्यग्योनिकपुरुषो की अपेक्षा जलचर तिर्ययग्योनिकपुरुष अस ख्यातगुणे अधिक होते है । 'वाणमंतरदेवपुरिसा संखेज्जगुणा' जलचरतिर्यग्योनिक पुरुषो की પુરૂષો કરતાં સહસ્રાર કલ્પથી લઈને ઈશાન પના દેવ પુરૂષો સુધી યથેત્તર અર્થાત્ આગળ આગળના કલ્પે વાસી દેવ પુરૂષો અસંખ્યાત ગણા વધારે હૈય છે અને સૌધ કલ્પના દેવ પુરૂષો ઈશાન કલ્પના દેવ પુરુષો કરતાં સખ્યાત ગણા વધારે હાય છે, આ અનુત્તરે પપાતિક દેવાથી લઈ ને પશ્ચાતુપૂવીથી સૌધમ કલ્પ સુધીના દેવાનું અલ્પબહુપણું કહ્યું છે “भवणवा सिदेवपुरिसा असंखेज्जगुणा" सौधर्भ उदपना देवपुरुषो ४२ता लवनवासी દેવ પુરૂષો અસખ્યાત ગણા વધારે હોય છે તેની ભાવના ઉપર કહ્યા મુજબ સમજી લેવી અર્થાત્ ઉપર ઉપરના દેવ પુરૂષો કરતાં નીચે નીચેના દેવ પુરૂષો ક્રમથી વધારે વધારેજ હાય छे, "खहयर तिरिक्खजोणियपुरिसा असंखेज्जगुणा " लवनवासी देव चु३षो रतां मेयर तिर्यज्योनि पुरषो असक्यात गाया वधारे होय छे. 'थलयरतिरिक्खजोणियपुरिसा संखेज्जશુળા' ખેચર તિય ચૈ.નિક પુરૂષ કરતા સ્થલચર તિગ્યે નિક પુરૂષ સંખ્યાતગણા વધારે હોય છે “जलयर तिरिक्ख जोणियपुरिसा असंखेज्जगुणा" स्थसयर तिर्यग्योनि४ पुष ४२ता ४२ तिर्यग्योनिङ पु३ष असण्यात गया वधारे होय छे. “चाणमंतरदेवपुरिसा संखेज्जगुणा'०४सय२ ६६
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy