SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र०२ - पुरुषाणामल्पवहुत्वनिरूपणम् ५१५ मिकानामकर्मभूमिकानामन्तरद्वीपकानाम् 'देवपुरिसाणं' देवपुरुषाणाम् ‘भवणवासिणं' भवनवासिनाम् 'चाणमंतराणं' वानव्यन्तराणाम् 'जोइसियाण' ज्योतिष्काणाम् 'वेमाणियाणं' वैमानिकानाम् 'सोहम्मियाण' सौधर्मकानाम् 'जाव सन्चट्ठसिद्धगाण य' यावत्सर्वार्थसिद्धकानां च यावत्पदेन सौधमादि द्वादशकल्पोपन्नदेवानां नवग्रैवेयकविजयादिसर्वार्थसिद्धपर्यन्तपञ्चानुत्तरदेवानां च संग्रहो भवति 'कयरे कयरेहितो' कतरे कतरेभ्य 'अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? अल्पा वा बहुको वा तुल्या वा विशेषाधिकावेति प्रश्नः भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ? 'सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा' सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः क्षेत्रस्य स्तो कत्वात् तदपेक्षया देवकुरूत्तकुरुअकम्मभूमिगमणुरापुरिसा दो वि तुल्ला द्विपके मनुष्य पुरुष, एवं 'देवपुरिसाणं' देवपुरुष जो 'भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाण जाव सव्वट्ठसिद्धगाण य' भवनवासी असुर कुमारादि दश भवनवासी देव पुरुप, वानव्यन्तर- पिशाचादि आठ वानव्यन्तर देवपुरुष, ज्योतिप्क-चन्द्रसूर्यादिपांच ज्योतिष्क देवपुरुष , वैमानिक-यावत्-सौधर्मादि बारह कल्पोपपन्न देवपुरुष, तथा उपरितनौवेयकादि नौ ग्रैवेयकदेवपुरुष और विजयादि सर्वार्थसिद्ध पर्यन्त के पाच अनुत्तरविमानवासी कल्पातीत देवपुरुष इन तिर्यञ्च पुरुषादि सब प्रकार के जीवो में 'कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया 'वा' कौन कौन जीव किन किन जीवों की अपेक्षा अल्प- थोडे - है बहुत है तुल्य-समान-है और विशेषाधिक है । गौतम स्वामी के इस प्रश्नका भगवान् उत्तर' देते है-'गोयमा' इत्यादि, हे गौतम ! इन तिर्यञ्च पुरुषो से लेकर सर्वार्थसिद्ध देवपुरुष पर्यन्तके जीवो में ' 'सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा' सबसे अल्पथोडे अन्तरद्वीपके मनुष्य पुरुष होते है, क्योकि अन्य क्षेत्रो की अपेक्षा यह अन्तर द्वीप भमुभिना भने मतदीपना मनुष्य३५ भने “देवपुरिसाणं" ३१ पुरुष र "भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं जाव सव्वट्ठसिद्धगाण य” सनवासी मसुरशुभार વિગેરે દસ ભવનવાસી દેવ પુરુષ. વાનવ્યંતર--પિશાચ વગેરે આઠ પ્રકારના વાનવ્યતર દેવ પુરુષ, તિષ્ક ચંદ્ર, સૂર્ય વિગેરે પાંચ પ્રકારના જ્યે તિક દેવપુરુષ, વૈમાનિક–યાવત સૌધર્મ વિગેરે બાર કલ્પપપનેક દેવપુરુષ તથા ઉપરિતન વૈવેયક વિગેરે નવયક દેવપુરૂષ અને વિજ્ય, વૈજયન્ત વિગેરે સર્વાર્થ સિદ્ધ પર્વતના પાંચ અનુત્તર વિમાનવાસી કપાતીત हेवपु३५ मा तिर्थय' पुरुष विगरे मधा प्रसना "कयरे कयरेहितो अप्पा वा वहुयावा, तुल्ला वा विसेसाहिया वा" या ज्या का ध्या या छ। ४२ता ५-था। छ? કયા જી કયા જ કરતા વધારે છે ? અને કોણ કોની તુલ્ય-સરખા છે ? અને કોણ કેનાથી विशेषाधि छ ? गौतभस्वामीना मा प्रश्न उत्तर मापता प्रभु ४ छ है-"गोयमा" . ઈત્યાદિ. હે ગૌતમ ! આ તિર્થન્ચ પુરુષોથી લઈને સવર્થ સિદ્ધના દેવપુરુષ સુધીના જી भां "सव्वत्थोवा' अंतरदीवगमणुस्सपुरिसा". सौथी माछ। मतदीपना मनुष्य पुष।
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy