SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे देवपुरुषा. सख्येयगुणा अधिका भवन्ति दक्षिणस्या दिगि कृष्णपाक्षिकानां प्राचुर्येण समुत्पत्तिसभवात्, शुक्लपाक्षिकापेक्षया च कृष्णपाक्षिकाणां स्वभावतः प्राचुर्यादिति । एते सर्वेऽपि अनुत्तरविमानवास्यादय' पश्चानुपूर्व्या आनतकल्पवासिपर्यन्तदेवपुरुपा' ' आणयपाणय माई पल्लस्सा संखभागाउ' इति वचनात् प्रत्येकं क्षेत्रपल्योपमासख्येयभागवकाशप्रदेशराशि प्रमाणा ज्ञातव्या केवलं सख्येयो भागोऽत्र विचित्र इति परस्पर यथोक्ते सख्येयगुणत्वे न कोऽपि विरोध इति । आनतकल्पदेवपुरुपापेक्षया सहस्रार कल्पवासिदेवपुरुपा असख्येयगुणा अधिका भवन्ति, धनीकृतलोकस्यैकप्रादेशिक्या श्रेणेरसख्येयतमे भागे यावन्त आकाशप्रदेशा भवन्ति तावत्प्रमाणत्वात् सहस्रारदेवपुरुषाणामिति, सहस्रारकल्पदेवपुरुपाऽपेक्षया महाशुक्रकल्पवासिदेवपुरुपा अपेक्षा दक्षिणढिगा के देवलोक में रहने वाले देवपुरुष सख्यातगुणे अधिक होते हैं, क्योकि दक्षिणदिगामें कृष्णपाक्षिक प्रचुर मात्रा में उत्पन्न होते है, और शुक्लपाक्षिको की अपेक्षा कृष्णपाक्षिक स्वभावत अधिक ही होते हैं । अनुत्तर विमानवासि देवो से लेकर पश्चानुपूर्वी से आनतकल्प वासिपर्यन्त के देवपुरुष ' आणयपाणयमा ई पल्लस्सा संखभागाउ” इस वचन से प्रत्येक कल्पवासी देव क्षेत्र पल्योपम के असख्यात भागवर्ती आकाशप्रदेशो की L राशि के प्रमाण वाले जानने चाहिए । केवल भेद इतना ही है कि यहां जो सख्यातभाग है परस्पर में कहे गये सख्यातगुणत्व में कोई विरोध वह नानाप्रकार का होता है इसलिए नहीं आता है । आनतकल्प के देवपुरुषो की अपेक्षा सहस्रारकल्पवासी देवपुरुष असंख्यातगुणे अधिक होते है, क्योकि धनीकृतलोक के एक प्रदेशवाली श्रेणि के असंख्यातवे भागमे जितने आकाशप्रदेश होते है उतने प्रमाण के सहस्रारकल्पके देवपुरुष होते है । सहस्रारकल्प के देवपुरुषो की દક્ષિણ દિશાના દેવલાકમા રહેવા વાળા દેવ પુરૂષો સખ્યાત ગણા વધારે હાય છે, કેમકે દક્ષિણ દિશામા કૃષ્ણુ પાક્ષિક ઘણા પ્રમાણમાં ઉત્પન્ન થાય છે અને શુકલ પક્ષ વાળાએ કરતા કૃષ્ણ પક્ષવાળા સ્વાભાવિક રીતેજ વધારે હોય છે અનુત્તર વિમાનમાં રહેવા વાળા દેવેથી सई ने पश्चानुपूर्वी थी मनतव्यमा रहेवा वाणा हेवे। पर्यन्तना देवपुरुषो 'आणयपाणयगाई पल्लस्सासंखभागाउ" मा वयस्थी हरे उभा रहेवा वाणा हेवा क्षेत्र पहयेोभना असंख्यात ભાગવતી આકાશ પ્રદેશેાની રાશિના પ્રમાણવાળા હોય છે. તેમ સમજવું કેવળ ભેદ એટલેાજ છે કે~~અહિયા જે સખ્યાત ભાગ છે, તે અનેક પ્રકારના હોય છે. તેથી પરસ્પરમા કહેલા સંખ્યાત ગુણુ પામાં કઈપણ વિધ આવતા નથી. આનતપના દેવપુરુષો કરતા સહસ્રાર કલ્પમા રહેવા વાળા દેવપુરુષ અસંખ્યાત ગણા વધારે હાય છે, કેમકે—ઘનીકૃતલેાકની એક પ્રદેશ વાળી શ્રેણીના અસ ખ્યાતમા ભાગમા જેટલા આકાશ પ્રદેશે. હેાય છે, એટલા પ્રમાણુવાળા સહસ્રાર કલ્પના દેવ પુરુષો હોય છે. સહસારપના
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy