SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ५०० जीवाभिगमसूत्रे टीका-'अप्पा बहुयाणि जहेवित्थीणं, पुरुषाणामल्पवहुत्वानि यथैव स्त्रीणाम् , मामान्यतः स्त्रीणां यथाऽल्पबहुत्वानि स्त्रीप्रकरणे कथितानि तेनैव रूपेण सामान्यतः पुरुषाणामपि अल्पबहुत्वानि वक्तव्यानि कियत्पर्यन्तं स्त्रीप्रकरणं वक्तव्यं तत्राह 'नाव' इत्यादि 'जाव एएसिणं भंते ! देवपुरिसाणं' यावत् एतेषां खलु भदन्त! देवपुरुषाणाम् अल्पबहुत्वानि पञ्च भवन्ति, तत्र प्रथम सामान्यतस्तियङमनुष्यदेवपुरुषाणामल्पवहुत्वम् । द्वितीय जल चरादि त्रिविधतिर्यक्पुरुपाणामल्पबहुत्वम् २, तृतीयं कर्म मामकादि त्रिविधमनुष्यपुरुपाणामल्पबहुत्वम् ३, चतुर्थे देवपुरुपाणामल्पबहुत्वम् ४, पञ्चमं तिर्यड्मनुष्यदेवानां मिश्रमल्प बहुत्वम् ५ अत्र यावत्पदेन एतेषां पञ्चानामल्प बहुत्वानां मध्याच्चतुर्थ-देवपुरुपाल्पबहुत्वादर्वाक्तनानि आद्यानि त्रीणि अल्पबहुत्वानि संग्राह्याणि । तत्र प्रथममल्पबहुत्वं सामान्यतस्तिर्यड्मनुष्यदेवपुरुषविषयकम् १ द्वितीयं तिर्यग्योनिक नल इस प्रकार से यहां तक पुरुषों का अन्तर कहा अव सूत्रकार इनका अल्पवहुत्व कहते है--- 'अप्पा बहुया' इत्यादि । टीकार्थ-'अप्पा बहुयाणि जहेविस्थीणं' समान्य स्त्री प्रकरणमें स्त्रियों के मल्पबहुल का कथन जिस प्रकार से किया गया है उसी प्रकारसे सामान्यत. पुरुषों का अल्पवहुत्व कहलना चाहिए । “जाव एएसि णं भंते देवपुरिसाणं" और यहां पर अल्पवहुत्व का प्रकरण यावत् देवपुरुषों के अल्पवहुत्वके प्रकरणसे पहिले पहिलेका गृहीत हुआ है. ऐसा जानना चाहिए यह अल्पबहुत्व पांच प्रकार का होता है जिसमें पहिला तिर्यश्च आदिके संबन्धमें पुरुषों का समान्य अल्पबहुत्व है ? दूसरा तीन प्रकार के तिर्यचों का है २, तीसग तीन प्रकार के मनुष्य पुरुषों के संबन्धमें है ३, चौथा देवपुरुषों के संवन्धमें है ४, और पांचवां अल्पव हुत्व तियच मनुष्य देव इस प्रकार से मिलित पुरुषों के संबन्धमें हैं ५। यहा यावत् पद से पांच प्रकार के अल्पबहुत्वों का सग्रह होता है, जैसे पहिला सामान्य तिर्यश्च मनुष्य देवो क १. આ રીતે અહીં પર્યન્ત પુરૂષોનું અંતર કહ્યું છે. હવે સૂત્રકાર તેઓના અ૫ બહુપણાનું ४थन ४२ छे. "अप्पावहुयाणि" त्या, टा--"अप्पा बहुयाणि जहेवित्थीण" सामान्य स्त्री प्रभारी प्रमाणे २८५ मईપણાનું કથન કરવામાં આવેલ છે, એ જ પ્રમાણે સામાન્ય પુરુષોનું અલ્પ બહુપણું કહી લેવુ "जाव पसिणं भंते ! देवपुरिसाणं" अने. महिया मा २८५ पानु५४२६५ यावत् देव પુરૂષોના અલ્પ બહુપણાના પ્રકરણથી પહેલાં પહેલાનું ગ્રહણ કરાયુ છે. તેમ સમજવુ આ અલ્પ બહુપણુ પાંચ પ્રકારનું હોય છે. જેમાં પહેલું તિર્થં ચ વિગેરે પુરૂષોનું સામાન્ય અલ્પ બહુપણું છે. બીજું ત્રણ પ્રકારના તિય"ચ્ચેના સંબંધમાં છે. ૨ ત્રીજુ ત્રણ પ્રકારના મનુષ્ય પુરૂષોના સંબંધમાં છે ૩ ચેાથું દેવ પુરૂષોના સંબંધમાં છે. ૪, અને પાંચમું અલ્પ બહુપણું તિયચ, મનુષ્ય, દેવ, આ રીતે મળેલા પુરૂષોના સંબંધમાં કહ્યું છે. ૫ અહિયાં યાવત પરથી પાંચ પ્રકારના અલ્પ બહુપણુ માંથી પહેલાના ત્રણ અલપ બહુપણાને સ ગ્રહ થયેલ છે. જેમકે
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy