SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रोनीवाभिगमस्टे रूप्यजीवानां चत्वारो भेदा भवन्तति भावः । प्रकरणभेदमेव दर्शयति--'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'खधा खंधदेसा खंधप्पएसा परमाणुपोग्गल' स्कन्धाः अवयविनः स्थूलाः, स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः अवयवरूपाः सूक्ष्माः स्कन्धा इत्यत्र बहुवचनं पुद्गलस्कन्धानामन्तरत्वं ज्ञापनाय । तदुक्तम्-'दचओ णं पुग्गलस्थिकाए अणंते' द्रव्यतो द्रव्यरूपेण खल पुग्दलास्तिकायः अनन्तो भवतीतिच्छाया । स्कन्धानामेव स्कन्धत्वपरिणाममपरित्यजतां केवलवुद्धिपरिकल्पिता द्वचादि प्रदेशात्मका विभागास्ते एव स्कन्धदेशा इति कथ्यन्ते । इहापि बहुवचनमनन्तप्रदेशिक स्कन्धेषु स्कन्धदेशानामनन्तत्वज्ञापनायेति । स्कन्धप्रदेशाः, स्कन्धानामेव स्कन्धत्वपरिणाममत्यजतां ये प्रकृष्टा देशा निर्विभागा भागास्ते एव स्कन्धप्रदेशाः परमाणव इत्यर्थः, परमाणुपुद्गलाः स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः इति । 'ते समासओ पंचविदा पन्नत्ता' ते उपरिदर्शिताः स्कन्धस्कन्धदेशस्कन्धप्रदेशपरमाणवः तं जहा"--जैसे -'खंधा खंधदेसा खंबप्पएसा परमाणुपोग्गला' स्कन्ध १ स्कन्धदेश २ स्कन्ध प्रदेश ३ और परमाणुपुद्गल ४ इन में जो स्थूल अवयवी है वे स्कन्ध हैं तथा अवयव रूप जो सूक्ष्म पुद्गल हैं वे परमाणु हैं । स्कन्धो में अनन्तन्ता प्रकट करने के लिये स्कन्ध इस रूप से बहुवचन का प्रयोग किया है। कहा भी है-दव्वओणं पुग्गलस्थिकाए आणत्ते स्कन्धरूप परिणाम का त्याग किये बिना ही केवल बुद्धि से परिकल्पित जो स्कन्धों के द्वयादि प्रदेशात्मक विभाग हैं वे स्कन्धदेश हैं । ये स्कन्धदेश भी स्कन्धों में अनन्त होते है। स्कन्धरूप परिणाम का त्याग किये बिना ही जो स्कन्धों के निर्विभाग भाग है वे स्कन्धप्रदेश हैं-स्कन्धत्व परिणाम से रहित जो केवल परमाणुस्वरूप द्रव्य है । वह परमाणुपुद्गल हैं। पण्णत्ते" ३वी मालिगम यार अारने ४ह्यो छे. "तंजहा" ते प्रसनीय प्रमाणे छ(खंधा, खंघदेसा, खधप्पएसा, परमाणुपोग्गला" (१) ॐन्ध, (२) २४-५१, (३) २४.३. પ્રદેશ અને (૪) પરમાણુ પુદ્ગલ જે સ્થૂલ અવયવી છે તેમને સ્કન્ધ કહે છે, અવયવ રૂપ २ सूक्ष्म पुगको छ भने ५२मा ४३ छे. २४-धामा मनतता ४८ ४२वाने भाट "स्कन्धा" मा प्ररने। महुपयनवाणे प्रयास ४२॥ये। छ. ४थु ५९ छे ४-"दव्यमोणं पुग्गलस्थिकाए अणते" २४५ ३५ परिणामी त्याग विना मात्र भुद्धिथी ०१ ४६५वामा मासा સ્કન્ધના બે, ત્રણ આદિ પ્રદેશોવાળા જે વિભાગ છે, તેમને સ્કન્ધદેશ કહે છે. સ્કન્ધામાં તે સ્કન્ધદેશ પણ અનંત હોય છે સ્કન્ધ રૂ૫ પરિણામને ત્યાગ કર્યા વિના જ સ્કોના જે નિર્વિભાગ ભાગે પડે છે, તેમને સ્કન્ધ પ્રદેશો કહે છે. સ્કન્ધત્વ પરિણામથી રહિત એવું रवण ५२मा ३५ द्रव्य डाय छ, तेने परमाणुस ५ . “ते समासो पचविहा
SR No.010388
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages693
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy